ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 18:1 - सत्यवेदः। Sanskrit NT in Devanagari

ताः कथाः कथयित्वा यीशुः शिष्यानादाय किद्रोन्नामकं स्रोत उत्तीर्य्य शिष्यैः सह तत्रत्योद्यानं प्राविशत्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তাঃ কথাঃ কথযিৎৱা যীশুঃ শিষ্যানাদায কিদ্ৰোন্নামকং স্ৰোত উত্তীৰ্য্য শিষ্যৈঃ সহ তত্ৰত্যোদ্যানং প্ৰাৱিশৎ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তাঃ কথাঃ কথযিৎৱা যীশুঃ শিষ্যানাদায কিদ্রোন্নামকং স্রোত উত্তীর্য্য শিষ্যৈঃ সহ তত্রত্যোদ্যানং প্রাৱিশৎ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တား ကထား ကထယိတွာ ယီၑုး ၑိၐျာနာဒါယ ကိဒြောန္နာမကံ သြောတ ဥတ္တီရျျ ၑိၐျဲး သဟ တတြတျောဒျာနံ ပြာဝိၑတ်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tAH kathAH kathayitvA yIzuH ziSyAnAdAya kidrOnnAmakaM srOta uttIryya ziSyaiH saha tatratyOdyAnaM prAvizat|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તાઃ કથાઃ કથયિત્વા યીશુઃ શિષ્યાનાદાય કિદ્રોન્નામકં સ્રોત ઉત્તીર્ય્ય શિષ્યૈઃ સહ તત્રત્યોદ્યાનં પ્રાવિશત્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tAH kathAH kathayitvA yIzuH ziSyAnAdAya kidronnAmakaM srota uttIryya ziSyaiH saha tatratyodyAnaM prAvizat|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 18:1
25 अन्तरसन्दर्भाः  

पश्चात् ते गीतमेकं संगीय जैतुनाख्यगिरिं गतवन्तः।


अनन्तरं यीशुः शिष्यैः साकं गेत्शिमानीनामकं स्थानं प्रस्थाय तेभ्यः कथितवान्, अदः स्थानं गत्वा यावदहं प्रार्थयिष्ये तावद् यूयमत्रोपविशत।


तदनन्तरं ते गीतमेकं संगीय बहि र्जैतुनं शिखरिणं ययुः


अपरञ्च तेषु गेत्शिमानीनामकं स्थान गतेषु स शिष्यान् जगाद, यावदहं प्रार्थये तावदत्र स्थाने यूयं समुपविशत।


उत्तिष्ठत, वयं व्रजामो यो जनो मां परपाणिषु समर्पयिष्यते पश्यत स समीपमायातः।


अहं पितरि प्रेम करोमि तथा पितु र्विधिवत् कर्म्माणि करोमीति येन जगतो लोका जानन्ति तदर्थम् उत्तिष्ठत वयं स्थानादस्माद् गच्छाम।


तदा महायाजकस्य यस्य दासस्य पितरः कर्णमच्छिनत् तस्य कुटुम्बः प्रत्युदितवान् उद्याने तेन सह तिष्ठन्तं त्वां किं नापश्यं?


सोस्माकं समीपमेत्य पौलस्य कटिबन्धनं गृहीत्वा निजहस्तापादान् बद्ध्वा भाषितवान् यस्येदं कटिबन्धनं तं यिहूदीयलोका यिरूशालमनगर इत्थं बद्ध्वा भिन्नदेशीयानां करेषु समर्पयिष्यन्तीति वाक्यं पवित्र आत्मा कथयति।