योहन 17:10 - सत्यवेदः। Sanskrit NT in Devanagari ये मम ते तव ये च तव ते मम तथा तै र्मम महिमा प्रकाश्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে মম তে তৱ যে চ তৱ তে মম তথা তৈ ৰ্মম মহিমা প্ৰকাশ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে মম তে তৱ যে চ তৱ তে মম তথা তৈ র্মম মহিমা প্রকাশ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ မမ တေ တဝ ယေ စ တဝ တေ မမ တထာ တဲ ရ္မမ မဟိမာ ပြကာၑျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE mama tE tava yE ca tava tE mama tathA tai rmama mahimA prakAzyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે મમ તે તવ યે ચ તવ તે મમ તથા તૈ ર્મમ મહિમા પ્રકાશ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye mama te tava ye ca tava te mama tathA tai rmama mahimA prakAzyate| |
तदा यीशुरिमां वार्त्तां श्रुत्वाकथयत पीडेयं मरणार्थं न किन्त्वीश्वरस्य महिमार्थम् ईश्वरपुत्रस्य महिमप्रकाशार्थञ्च जाता।
सा वाग् इफिषनगरनिवासिनसं सर्व्वेषां यिहूदीयानां भिन्नदेशीयानां लोकानाञ्च श्रवोगोचरीभूता; ततः सर्व्वे भयं गताः प्रभो र्यीशो र्नाम्नो यशो ऽवर्द्धत।
तत्र च ममाकाङ्क्षा प्रत्याशा च सिद्धिं गमिष्यति फलतोऽहं केनापि प्रकारेण न लज्जिष्ये किन्तु गते सर्व्वस्मिन् काले यद्वत् तद्वद् इदानीमपि सम्पूर्णोत्साहद्वारा मम शरीरेण ख्रीष्टस्य महिमा जीवने मरणे वा प्रकाशिष्यते।
किन्तु तस्मिन् दिने स्वकीयपवित्रलोकेषु विराजितुं युष्मान् अपरांश्च सर्व्वान् विश्वासिलोकान् विस्मापयितुञ्च स आगमिष्यति यतो ऽस्माकं प्रमाणे युष्माभि र्विश्वासोऽकारि।
यतस्तथा सत्यस्माकम् ईश्वरस्य प्रभो र्यीशुख्रीष्टस्य चानुग्रहाद् अस्मत्प्रभो र्यीशुख्रीष्टस्य नाम्नो गौरवं युष्मासु युष्माकमपि गौरवं तस्मिन् प्रकाशिष्यते।
किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।