ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 16:18 - सत्यवेदः। Sanskrit NT in Devanagari

ततः कियत्कालात् परम् इति तस्य वाक्यं किं? तस्य वाक्यस्याभिप्रायं वयं बोद्धुं न शक्नुमस्तैरिति

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ কিযৎকালাৎ পৰম্ ইতি তস্য ৱাক্যং কিং? তস্য ৱাক্যস্যাভিপ্ৰাযং ৱযং বোদ্ধুং ন শক্নুমস্তৈৰিতি

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ কিযৎকালাৎ পরম্ ইতি তস্য ৱাক্যং কিং? তস্য ৱাক্যস্যাভিপ্রাযং ৱযং বোদ্ধুং ন শক্নুমস্তৈরিতি

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ကိယတ္ကာလာတ် ပရမ် ဣတိ တသျ ဝါကျံ ကိံ? တသျ ဝါကျသျာဘိပြာယံ ဝယံ ဗောဒ္ဓုံ န ၑက္နုမသ္တဲရိတိ

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH kiyatkAlAt param iti tasya vAkyaM kiM? tasya vAkyasyAbhiprAyaM vayaM bOddhuM na zaknumastairiti

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ કિયત્કાલાત્ પરમ્ ઇતિ તસ્ય વાક્યં કિં? તસ્ય વાક્યસ્યાભિપ્રાયં વયં બોદ્ધું ન શક્નુમસ્તૈરિતિ

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH kiyatkAlAt param iti tasya vAkyaM kiM? tasya vAkyasyAbhiprAyaM vayaM boddhuM na zaknumastairiti

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 16:18
5 अन्तरसन्दर्भाः  

तदा स तावुवाच, हे अबोधौ हे भविष्यद्वादिभिरुक्तवाक्यं प्रत्येतुं विलम्बमानौ;


ततः शिष्याणां कियन्तो जनाः परस्परं वदितुम् आरभन्त, कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे किन्तु कियत्कालात् परं पुन र्द्रष्टुं लप्स्यध्वे यतोहं पितुः समीपं गच्छामि, इति यद् वाक्यम् अयं वदति तत् किं?


निगदिते यीशुस्तेषां प्रश्नेच्छां ज्ञात्वा तेभ्योऽकथयत् कियत्कालात् परं मां द्रष्टुं न लप्स्यध्वे, किन्तु कियत्कालात् परं पून र्द्रष्टुं लप्स्यध्वे, यामिमां कथामकथयं तस्या अभिप्रायं किं यूयं परस्परं मृगयध्वे?


यतो यूयं यद्यपि समयस्य दीर्घत्वात् शिक्षका भवितुम् अशक्ष्यत तथापीश्वरस्य वाक्यानां या प्रथमा वर्णमाला तामधि शिक्षाप्राप्ति र्युष्माकं पुनरावश्यका भवति, तथा कठिनद्रव्ये नहि किन्तु दुग्धे युष्माकं प्रयोजनम् आस्ते।