अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
योहन 15:6 - सत्यवेदः। Sanskrit NT in Devanagari यः कश्चिन् मयि न तिष्ठति स शुष्कशाखेव बहि र्निक्षिप्यते लोकाश्च ता आहृत्य वह्नौ निक्षिप्य दाहयन्ति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ কশ্চিন্ মযি ন তিষ্ঠতি স শুষ্কশাখেৱ বহি ৰ্নিক্ষিপ্যতে লোকাশ্চ তা আহৃত্য ৱহ্নৌ নিক্ষিপ্য দাহযন্তি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ কশ্চিন্ মযি ন তিষ্ঠতি স শুষ্কশাখেৱ বহি র্নিক্ষিপ্যতে লোকাশ্চ তা আহৃত্য ৱহ্নৌ নিক্ষিপ্য দাহযন্তি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ကၑ္စိန် မယိ န တိၐ္ဌတိ သ ၑုၐ္ကၑာခေဝ ဗဟိ ရ္နိက္ၐိပျတေ လောကာၑ္စ တာ အာဟၖတျ ဝဟ္နော် နိက္ၐိပျ ဒါဟယန္တိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH kazcin mayi na tiSThati sa zuSkazAkhEva bahi rnikSipyatE lOkAzca tA AhRtya vahnau nikSipya dAhayanti| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ કશ્ચિન્ મયિ ન તિષ્ઠતિ સ શુષ્કશાખેવ બહિ ર્નિક્ષિપ્યતે લોકાશ્ચ તા આહૃત્ય વહ્નૌ નિક્ષિપ્ય દાહયન્તિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH kazcin mayi na tiSThati sa zuSkazAkheva bahi rnikSipyate lokAzca tA AhRtya vahnau nikSipya dAhayanti| |
अर्थात् मनुजसुतः स्वांयदूतान् प्रेषयिष्यति, तेन ते च तस्य राज्यात् सर्व्वान् विघ्नकारिणोऽधार्म्मिकलोकांश्च संगृह्य
ततो यिहूदा मन्दिरमध्ये ता मुद्रा निक्षिप्य प्रस्थितवान् इत्वा च स्वयमात्मानमुद्बबन्ध।
अपरं पादपानां मूले कुठार इदानीमपि लगन् आस्ते, तस्माद् यस्मिन् पादपे उत्तमं फलं न भवति, स कृत्तो मध्येऽग्निं निक्षेप्स्यते।
मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।
त्रातुः प्रभो र्यीशुख्रीष्टस्य ज्ञानेन संसारस्य मलेभ्य उद्धृता ये पुनस्तेषु निमज्ज्य पराजीयन्ते तेषां प्रथमदशातः शेषदशा कुत्सिता भवति।
ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।
यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।