पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
योहन 15:4 - सत्यवेदः। Sanskrit NT in Devanagari अतः कारणात् मयि तिष्ठत तेनाहमपि युष्मासु तिष्ठामि, यतो हेतो र्द्राक्षालतायाम् असंलग्ना शाखा यथा फलवती भवितुं न शक्नोति तथा यूयमपि मय्यतिष्ठन्तः फलवन्तो भवितुं न शक्नुथ। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতঃ কাৰণাৎ মযি তিষ্ঠত তেনাহমপি যুষ্মাসু তিষ্ঠামি, যতো হেতো ৰ্দ্ৰাক্ষালতাযাম্ অসংলগ্না শাখা যথা ফলৱতী ভৱিতুং ন শক্নোতি তথা যূযমপি ময্যতিষ্ঠন্তঃ ফলৱন্তো ভৱিতুং ন শক্নুথ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতঃ কারণাৎ মযি তিষ্ঠত তেনাহমপি যুষ্মাসু তিষ্ঠামি, যতো হেতো র্দ্রাক্ষালতাযাম্ অসংলগ্না শাখা যথা ফলৱতী ভৱিতুং ন শক্নোতি তথা যূযমপি ময্যতিষ্ঠন্তঃ ফলৱন্তো ভৱিতুং ন শক্নুথ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတး ကာရဏာတ် မယိ တိၐ္ဌတ တေနာဟမပိ ယုၐ္မာသု တိၐ္ဌာမိ, ယတော ဟေတော ရ္ဒြာက္ၐာလတာယာမ် အသံလဂ္နာ ၑာခါ ယထာ ဖလဝတီ ဘဝိတုံ န ၑက္နောတိ တထာ ယူယမပိ မယျတိၐ္ဌန္တး ဖလဝန္တော ဘဝိတုံ န ၑက္နုထ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ataH kAraNAt mayi tiSThata tEnAhamapi yuSmAsu tiSThAmi, yatO hEtO rdrAkSAlatAyAm asaMlagnA zAkhA yathA phalavatI bhavituM na zaknOti tathA yUyamapi mayyatiSThantaH phalavantO bhavituM na zaknutha| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતઃ કારણાત્ મયિ તિષ્ઠત તેનાહમપિ યુષ્માસુ તિષ્ઠામિ, યતો હેતો ર્દ્રાક્ષાલતાયામ્ અસંલગ્ના શાખા યથા ફલવતી ભવિતું ન શક્નોતિ તથા યૂયમપિ મય્યતિષ્ઠન્તઃ ફલવન્તો ભવિતું ન શક્નુથ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ataH kAraNAt mayi tiSThata tenAhamapi yuSmAsu tiSThAmi, yato heto rdrAkSAlatAyAm asaMlagnA zAkhA yathA phalavatI bhavituM na zaknoti tathA yUyamapi mayyatiSThantaH phalavanto bhavituM na zaknutha| |
पादपं यदि भद्रं वदथ, तर्हि तस्य फलमपि साधु वक्तव्यं, यदि च पादपं असाधुं वदथ, तर्हि तस्य फलमप्यसाधु वक्तव्यं; यतः स्वीयस्वीयफलेन पादपः परिचीयते।
किन्तु ये श्रुत्वा सरलैः शुद्धैश्चान्तःकरणैः कथां गृह्लन्ति धैर्य्यम् अवलम्ब्य फलान्युत्पादयन्ति च त एवोत्तममृत्स्वरूपाः।
बहुदुःखानि भुक्त्वापीश्वरराज्यं प्रवेष्टव्यम् इति कारणाद् धर्म्ममार्गे स्थातुं विनयं कृत्वा शिष्यगणस्य मनःस्थैर्य्यम् अकुरुतां।
अतो यूयं विश्वासयुक्ता आध्वे न वेति ज्ञातुमात्मपरीक्षां कुरुध्वं स्वानेवानुसन्धत्त। यीशुः ख्रीष्टो युष्मन्मध्ये विद्यते स्वानधि तत् किं न प्रतिजानीथ? तस्मिन् अविद्यमाने यूयं निष्प्रमाणा भवथ।
ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।
ख्रीष्टस्तु विश्वासेन युष्माकं हृदयेषु निवसतु। प्रेमणि युष्माकं बद्धमूलत्वं सुस्थिरत्वञ्च भवतु।
ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
किन्त्वेतदर्थं युष्माभि र्बद्धमूलैः सुस्थिरैश्च भवितव्यम्, आकाशमण्डलस्याधःस्थितानां सर्व्वलोकानां मध्ये च घुष्यमाणो यः सुसंवादो युष्माभिरश्रावि तज्जातायां प्रत्याशायां युष्माभिरचलै र्भवितव्यं।
यतो भिन्नजातीयानां मध्ये तत् निगूढवाक्यं कीदृग्गौरवनिधिसम्बलितं तत् पवित्रलोकान् ज्ञापयितुम् ईश्वरोऽभ्यलषत्। युष्मन्मध्यवर्त्ती ख्रीष्ट एव स निधि र्गैरवाशाभूमिश्च।
तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।
किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे।
अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।
यः कश्चिद् विपथगामी भूत्वा ख्रीष्टस्य शिक्षायां न तिष्ठति स ईश्वरं न धारयति ख्रीष्टस्य शिज्ञायां यस्तिष्ठति स पितरं पुत्रञ्च धारयति।