ततो यीशुरवदद् यो जनो धौतस्तस्य सर्व्वाङ्गपरिष्कृतत्वात् पादौ विनान्याङ्गस्य प्रक्षालनापेक्षा नास्ति। यूयं परिष्कृता इति सत्यं किन्तु न सर्व्वे,
योहन 15:3 - सत्यवेदः। Sanskrit NT in Devanagari इदानीं मयोक्तोपदेशेन यूयं परिष्कृताः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ইদানীং মযোক্তোপদেশেন যূযং পৰিষ্কৃতাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ইদানীং মযোক্তোপদেশেন যূযং পরিষ্কৃতাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဣဒါနီံ မယောက္တောပဒေၑေန ယူယံ ပရိၐ္ကၖတား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script idAnIM mayOktOpadEzEna yUyaM pariSkRtAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script ઇદાનીં મયોક્તોપદેશેન યૂયં પરિષ્કૃતાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script idAnIM mayoktopadezena yUyaM pariSkRtAH| |
ततो यीशुरवदद् यो जनो धौतस्तस्य सर्व्वाङ्गपरिष्कृतत्वात् पादौ विनान्याङ्गस्य प्रक्षालनापेक्षा नास्ति। यूयं परिष्कृता इति सत्यं किन्तु न सर्व्वे,
मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।
स ख्रीष्टोऽपि समितौ प्रीतवान् तस्याः कृते च स्वप्राणान् त्यक्तवान् यतः स वाक्ये जलमज्जनेन तां परिष्कृत्य पावयितुम्
यूयम् आत्मना सत्यमतस्याज्ञाग्रहणद्वारा निष्कपटाय भ्रातृप्रेम्ने पावितमनसो भूत्वा निर्म्मलान्तःकरणैः परस्परं गाढं प्रेम कुरुत।