यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।
योहन 15:17 - सत्यवेदः। Sanskrit NT in Devanagari यूयं परस्परं प्रीयध्वम् अहम् इत्याज्ञापयामि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং পৰস্পৰং প্ৰীযধ্ৱম্ অহম্ ইত্যাজ্ঞাপযামি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং পরস্পরং প্রীযধ্ৱম্ অহম্ ইত্যাজ্ঞাপযামি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ ပရသ္ပရံ ပြီယဓွမ် အဟမ် ဣတျာဇ္ဉာပယာမိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM parasparaM prIyadhvam aham ityAjnjApayAmi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં પરસ્પરં પ્રીયધ્વમ્ અહમ્ ઇત્યાજ્ઞાપયામિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM parasparaM prIyadhvam aham ityAjJApayAmi| |
यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।
सर्व्वान् समाद्रियध्वं भ्रातृवर्गे प्रीयध्वम् ईश्वराद् बिभीत भूपालं सम्मन्यध्वं।
साम्प्रतञ्च हे कुरिये, नवीनां काञ्चिद् आज्ञां न लिखन्नहम् आदितो लब्धाम् आज्ञां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।