ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 15:17 - सत्यवेदः। Sanskrit NT in Devanagari

यूयं परस्परं प्रीयध्वम् अहम् इत्याज्ञापयामि।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যূযং পৰস্পৰং প্ৰীযধ্ৱম্ অহম্ ইত্যাজ্ঞাপযামি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যূযং পরস্পরং প্রীযধ্ৱম্ অহম্ ইত্যাজ্ঞাপযামি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယူယံ ပရသ္ပရံ ပြီယဓွမ် အဟမ် ဣတျာဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yUyaM parasparaM prIyadhvam aham ityAjnjApayAmi|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યૂયં પરસ્પરં પ્રીયધ્વમ્ અહમ્ ઇત્યાજ્ઞાપયામિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yUyaM parasparaM prIyadhvam aham ityAjJApayAmi|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 15:17
5 अन्तरसन्दर्भाः  

यूयं परस्परं प्रीयध्वम् अहं युष्मासु यथा प्रीये यूयमपि परस्परम् तथैव प्रीयध्वं, युष्मान् इमां नवीनाम् आज्ञाम् आदिशामि।


अहं युष्मासु यथा प्रीये यूयमपि परस्परं तथा प्रीयध्वम् एषा ममाज्ञा।


सर्व्वान् समाद्रियध्वं भ्रातृवर्गे प्रीयध्वम् ईश्वराद् बिभीत भूपालं सम्मन्यध्वं।


साम्प्रतञ्च हे कुरिये, नवीनां काञ्चिद् आज्ञां न लिखन्नहम् आदितो लब्धाम् आज्ञां लिखन् त्वाम् इदं विनये यद् अस्माभिः परस्परं प्रेम कर्त्तव्यं।