यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?
योहन 14:1 - सत्यवेदः। Sanskrit NT in Devanagari मनोदुःखिनो मा भूत; ईश्वरे विश्वसित मयि च विश्वसित। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মনোদুঃখিনো মা ভূত; ঈশ্ৱৰে ৱিশ্ৱসিত মযি চ ৱিশ্ৱসিত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মনোদুঃখিনো মা ভূত; ঈশ্ৱরে ৱিশ্ৱসিত মযি চ ৱিশ্ৱসিত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မနောဒုးခိနော မာ ဘူတ; ဤၑွရေ ဝိၑွသိတ မယိ စ ဝိၑွသိတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script manOduHkhinO mA bhUta; IzvarE vizvasita mayi ca vizvasita| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મનોદુઃખિનો મા ભૂત; ઈશ્વરે વિશ્વસિત મયિ ચ વિશ્વસિત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script manoduHkhino mA bhUta; Izvare vizvasita mayi ca vizvasita| |
यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?
साम्प्रतं मम प्राणा व्याकुला भवन्ति, तस्माद् हे पितर एतस्मात् समयान् मां रक्ष, इत्यहं किं प्रार्थयिष्ये? किन्त्वहम् एतत्समयार्थम् अवतीर्णवान्।
तदा यीशुरुच्चैःकारम् अकथयद् यो जनो मयि विश्वसिति स केवले मयि विश्वसितीति न, स मत्प्रेरकेऽपि विश्वसिति।
अहं स जन इत्यत्र यथा युष्माकं विश्वासो जायते तदर्थं एतादृशघटनात् पूर्व्वम् अहमिदानीं युष्मभ्यमकथयम्।
पूर्व्वे मम नाम्ना किमपि नायाचध्वं, याचध्वं ततः प्राप्स्यथ तस्माद् युष्माकं सम्पूर्णानन्दो जनिष्यते।
यः कश्चिन् मानवसुतं विलोक्य विश्वसिति स शेषदिने मयोत्थापितः सन् अनन्तायुः प्राप्स्यति इति मत्प्रेरकस्याभिमतं।
प्रभौ यीशौ युष्माकं विश्वासः सर्व्वेषु पवित्रलोकेषु प्रेम चास्त इति वार्त्तां श्रुत्वाहमपि
प्रभेस्तद् दिनं प्रायेणोपस्थितम् इति यदि कश्चिद् आत्मना वाचा वा पत्रेण वास्माकम् आदेशं कल्पयन् युष्मान् गदति तर्हि यूयं तेन चञ्चलमनस उद्विग्नाश्च न भवत।
यतस्तेनैव मृतगणात् तस्योत्थापयितरि तस्मै गौरवदातरि चेश्वरे विश्वसिथ तस्माद् ईश्वरे युष्माकं विश्वासः प्रत्याशा चास्ते।