अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।
योहन 13:7 - सत्यवेदः। Sanskrit NT in Devanagari यीशुरुदितवान् अहं यत् करोमि तत् सम्प्रति न जानासि किन्तु पश्चाज् ज्ञास्यसि। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুৰুদিতৱান্ অহং যৎ কৰোমি তৎ সম্প্ৰতি ন জানাসি কিন্তু পশ্চাজ্ জ্ঞাস্যসি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুরুদিতৱান্ অহং যৎ করোমি তৎ সম্প্রতি ন জানাসি কিন্তু পশ্চাজ্ জ্ঞাস্যসি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုရုဒိတဝါန် အဟံ ယတ် ကရောမိ တတ် သမ္ပြတိ န ဇာနာသိ ကိန္တု ပၑ္စာဇ် ဇ္ဉာသျသိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzuruditavAn ahaM yat karOmi tat samprati na jAnAsi kintu pazcAj jnjAsyasi| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુરુદિતવાન્ અહં યત્ કરોમિ તત્ સમ્પ્રતિ ન જાનાસિ કિન્તુ પશ્ચાજ્ જ્ઞાસ્યસિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzuruditavAn ahaM yat karomi tat samprati na jAnAsi kintu pazcAj jJAsyasi| |
अस्याः घटनायास्तात्पर्य्यं शिष्याः प्रथमं नाबुध्यन्त, किन्तु यीशौ महिमानं प्राप्ते सति वाक्यमिदं तस्मिन अकथ्यत लोकाश्च तम्प्रतीत्थम् अकुर्व्वन् इति ते स्मृतवन्तः।
शिमोनपितरः पृष्ठवान् हे प्रभो भवान् कुत्र यास्यति? ततो यीशुः प्रत्यवदत्, अहं यत्स्थानं यामि तत्स्थानं साम्प्रतं मम पश्चाद् गन्तुं न शक्नोषि किन्तु पश्चाद् गमिष्यसि।
ततः शिमोन्पितरस्य समीपमागते स उक्तवान् हे प्रभो भवान् किं मम पादौ प्रक्षालयिष्यति?
किन्त्वितः परं पित्रा यः सहायोऽर्थात् पवित्र आत्मा मम नाम्नि प्रेरयिष्यति स सर्व्वं शिक्षयित्वा मयोक्ताः समस्ताः कथा युष्मान् स्मारयिष्यति।