योहन 13:32 - सत्यवेदः। Sanskrit NT in Devanagari यदि तेनेश्वरस्य महिमा प्रकाशते तर्हीश्वरोपि स्वेन तस्य महिमानं प्रकाशयिष्यति तूर्णमेव प्रकाशयिष्यति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদি তেনেশ্ৱৰস্য মহিমা প্ৰকাশতে তৰ্হীশ্ৱৰোপি স্ৱেন তস্য মহিমানং প্ৰকাশযিষ্যতি তূৰ্ণমেৱ প্ৰকাশযিষ্যতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদি তেনেশ্ৱরস্য মহিমা প্রকাশতে তর্হীশ্ৱরোপি স্ৱেন তস্য মহিমানং প্রকাশযিষ্যতি তূর্ণমেৱ প্রকাশযিষ্যতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒိ တေနေၑွရသျ မဟိမာ ပြကာၑတေ တရှီၑွရောပိ သွေန တသျ မဟိမာနံ ပြကာၑယိၐျတိ တူရ္ဏမေဝ ပြကာၑယိၐျတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadi tEnEzvarasya mahimA prakAzatE tarhIzvarOpi svEna tasya mahimAnaM prakAzayiSyati tUrNamEva prakAzayiSyati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદિ તેનેશ્વરસ્ય મહિમા પ્રકાશતે તર્હીશ્વરોપિ સ્વેન તસ્ય મહિમાનં પ્રકાશયિષ્યતિ તૂર્ણમેવ પ્રકાશયિષ્યતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadi tenezvarasya mahimA prakAzate tarhIzvaropi svena tasya mahimAnaM prakAzayiSyati tUrNameva prakAzayiSyati| |
ततः परं यीशुरेताः कथाः कथयित्वा स्वर्गं विलोक्यैतत् प्रार्थयत्, हे पितः समय उपस्थितवान्; यथा तव पुत्रस्तव महिमानं प्रकाशयति तदर्थं त्वं निजपुत्रस्य महिमानं प्रकाशय।
यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।
अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।
अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।
अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।