ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 13:32 - सत्यवेदः। Sanskrit NT in Devanagari

यदि तेनेश्वरस्य महिमा प्रकाशते तर्हीश्वरोपि स्वेन तस्य महिमानं प्रकाशयिष्यति तूर्णमेव प्रकाशयिष्यति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যদি তেনেশ্ৱৰস্য মহিমা প্ৰকাশতে তৰ্হীশ্ৱৰোপি স্ৱেন তস্য মহিমানং প্ৰকাশযিষ্যতি তূৰ্ণমেৱ প্ৰকাশযিষ্যতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যদি তেনেশ্ৱরস্য মহিমা প্রকাশতে তর্হীশ্ৱরোপি স্ৱেন তস্য মহিমানং প্রকাশযিষ্যতি তূর্ণমেৱ প্রকাশযিষ্যতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယဒိ တေနေၑွရသျ မဟိမာ ပြကာၑတေ တရှီၑွရောပိ သွေန တသျ မဟိမာနံ ပြကာၑယိၐျတိ တူရ္ဏမေဝ ပြကာၑယိၐျတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yadi tEnEzvarasya mahimA prakAzatE tarhIzvarOpi svEna tasya mahimAnaM prakAzayiSyati tUrNamEva prakAzayiSyati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યદિ તેનેશ્વરસ્ય મહિમા પ્રકાશતે તર્હીશ્વરોપિ સ્વેન તસ્ય મહિમાનં પ્રકાશયિષ્યતિ તૂર્ણમેવ પ્રકાશયિષ્યતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yadi tenezvarasya mahimA prakAzate tarhIzvaropi svena tasya mahimAnaM prakAzayiSyati tUrNameva prakAzayiSyati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 13:32
12 अन्तरसन्दर्भाः  

तदा यीशुः प्रत्युदितवान् मानवसुतस्य महिमप्राप्तिसमय उपस्थितः।


ततः परं यीशुरेताः कथाः कथयित्वा स्वर्गं विलोक्यैतत् प्रार्थयत्, हे पितः समय उपस्थितवान्; यथा तव पुत्रस्तव महिमानं प्रकाशयति तदर्थं त्वं निजपुत्रस्य महिमानं प्रकाशय।


यतः स स्वर्गं गत्वेश्वरस्य दक्षिणे विद्यते स्वर्गीयदूताः शासका बलानि च तस्य वशीभूता अभवन्।


अनन्तरं स स्फटिकवत् निर्म्मलम् अमृततोयस्य स्रोतो माम् अउर्शयत् तद् ईश्वरस्य मेषशावकस्य च सिंहासनात् निर्गच्छति।


अहं कः क्षश्च प्रथमः शेषश्चादिरन्तश्च।


अपरं किमपि शापग्रस्तं पुन र्न भविष्यति तस्या मध्य ईश्वरस्य मेषशावकस्य च सिंहासनं स्थास्यति तस्य दासाश्च तं सेविष्यन्ते।


अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।