यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।
योहन 13:30 - सत्यवेदः। Sanskrit NT in Devanagari तदा पूपखण्डग्रहणात् परं स तूर्णं बहिरगच्छत्; रात्रिश्च समुपस्यिता। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা পূপখণ্ডগ্ৰহণাৎ পৰং স তূৰ্ণং বহিৰগচ্ছৎ; ৰাত্ৰিশ্চ সমুপস্যিতা| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা পূপখণ্ডগ্রহণাৎ পরং স তূর্ণং বহিরগচ্ছৎ; রাত্রিশ্চ সমুপস্যিতা| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပူပခဏ္ဍဂြဟဏာတ် ပရံ သ တူရ္ဏံ ဗဟိရဂစ္ဆတ်; ရာတြိၑ္စ သမုပသျိတာ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pUpakhaNPagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પૂપખણ્ડગ્રહણાત્ પરં સ તૂર્ણં બહિરગચ્છત્; રાત્રિશ્ચ સમુપસ્યિતા| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pUpakhaNDagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA| |
यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।
ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्।