ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 13:30 - सत्यवेदः। Sanskrit NT in Devanagari

तदा पूपखण्डग्रहणात् परं स तूर्णं बहिरगच्छत्; रात्रिश्च समुपस्यिता।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা পূপখণ্ডগ্ৰহণাৎ পৰং স তূৰ্ণং বহিৰগচ্ছৎ; ৰাত্ৰিশ্চ সমুপস্যিতা|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা পূপখণ্ডগ্রহণাৎ পরং স তূর্ণং বহিরগচ্ছৎ; রাত্রিশ্চ সমুপস্যিতা|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပူပခဏ္ဍဂြဟဏာတ် ပရံ သ တူရ္ဏံ ဗဟိရဂစ္ဆတ်; ရာတြိၑ္စ သမုပသျိတာ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA pUpakhaNPagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પૂપખણ્ડગ્રહણાત્ પરં સ તૂર્ણં બહિરગચ્છત્; રાત્રિશ્ચ સમુપસ્યિતા|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA pUpakhaNDagrahaNAt paraM sa tUrNaM bahiragacchat; rAtrizca samupasyitA|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 13:30
6 अन्तरसन्दर्भाः  

यदाहं युष्माभिः सह प्रतिदिनं मन्दिरेऽतिष्ठं तदा मां धर्त्तं न प्रवृत्ताः, किन्त्विदानीं युष्माकं समयोन्धकारस्य चाधिपत्यमस्ति।


ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्।


रक्तपाताय तेषां तु पदानि क्षिप्रगानि च।