पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।
योहन 13:3 - सत्यवेदः। Sanskrit NT in Devanagari यदा शैतान् तं परहस्तेषु समर्पयितुं शिमोनः पुत्रस्य ईष्कारियोतियस्य यिहूदा अन्तःकरणे कुप्रवृत्तिं समार्पयत्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যদা শৈতান্ তং পৰহস্তেষু সমৰ্পযিতুং শিমোনঃ পুত্ৰস্য ঈষ্কাৰিযোতিযস্য যিহূদা অন্তঃকৰণে কুপ্ৰৱৃত্তিং সমাৰ্পযৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যদা শৈতান্ তং পরহস্তেষু সমর্পযিতুং শিমোনঃ পুত্রস্য ঈষ্কারিযোতিযস্য যিহূদা অন্তঃকরণে কুপ্রৱৃত্তিং সমার্পযৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယဒါ ၑဲတာန် တံ ပရဟသ္တေၐု သမရ္ပယိတုံ ၑိမောနး ပုတြသျ ဤၐ္ကာရိယောတိယသျ ယိဟူဒါ အန္တးကရဏေ ကုပြဝၖတ္တိံ သမာရ္ပယတ်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script yadA zaitAn taM parahastESu samarpayituM zimOnaH putrasya ISkAriyOtiyasya yihUdA antaHkaraNE kupravRttiM samArpayat, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યદા શૈતાન્ તં પરહસ્તેષુ સમર્પયિતું શિમોનઃ પુત્રસ્ય ઈષ્કારિયોતિયસ્ય યિહૂદા અન્તઃકરણે કુપ્રવૃત્તિં સમાર્પયત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yadA zaitAn taM parahasteSu samarpayituM zimonaH putrasya ISkAriyotiyasya yihUdA antaHkaraNe kupravRttiM samArpayat, |
पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।
यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
पित्रा सर्व्वाणि मयि समर्पितानि पितरं विना कोपि पुत्रं न जानाति किञ्च पुत्रं विना यस्मै जनाय पुत्रस्तं प्रकाशितवान् तञ्च विना कोपि पितरं न जानाति।
कोपि मनुज ईश्वरं कदापि नापश्यत् किन्तु पितुः क्रोडस्थोऽद्वितीयः पुत्रस्तं प्रकाशयत्।
निस्तारोत्सवस्य किञ्चित्कालात् पूर्व्वं पृथिव्याः पितुः समीपगमनस्य समयः सन्निकर्षोभूद् इति ज्ञात्वा यीशुराप्रथमाद् येषु जगत्प्रवासिष्वात्मीयलोकेष प्रेम करोति स्म तेषु शेषं यावत् प्रेम कृतवान्।
त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।
ततो यीशुरवदद् अहम् अल्पदिनानि युष्माभिः सार्द्धं स्थित्वा मत्प्रेरयितुः समीपं यास्यामि।
तदा यीशुः प्रत्युदितवान् यद्यपि स्वार्थेऽहं स्वयं साक्ष्यं ददामि तथापि मत् साक्ष्यं ग्राह्यं यस्माद् अहं कुत आगतोस्मि क्व यामि च तदहं जानामि किन्तु कुत आगतोस्मि कुत्र गच्छामि च तद् यूयं न जानीथ।
ततो यीशुना कथितम् ईश्वरो यदि युष्माकं तातोभविष्यत् तर्हि यूयं मयि प्रेमाकरिष्यत यतोहम् ईश्वरान्निर्गत्यागतोस्मि स्वतो नागतोहं स मां प्राहिणोत्।
अतो यं यीशुं यूयं क्रुशेऽहत परमेश्वरस्तं प्रभुत्वाभिषिक्तत्वपदे न्ययुंक्तेति इस्रायेलीया लोका निश्चितं जानन्तु।
लिखितमास्ते सर्व्वाणि तस्य पादयो र्वशीकृतानि। किन्तु सर्व्वाण्येव तस्य वशीकृतानीत्युक्ते सति सर्व्वाणि येन तस्य वशीकृतानि स स्वयं तस्य वशीभूतो न जात इति व्यक्तं।
स एतस्मिन् शेषकाले निजपुत्रेणास्मभ्यं कथितवान्। स तं पुत्रं सर्व्वाधिकारिणं कृतवान् तेनैव च सर्व्वजगन्ति सृष्टवान्।