ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 13:2 - सत्यवेदः। Sanskrit NT in Devanagari

पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পিতা তস্য হস্তে সৰ্ৱ্ৱং সমৰ্পিতৱান্ স্ৱযম্ ঈশ্ৱৰস্য সমীপাদ্ আগচ্ছদ্ ঈশ্ৱৰস্য সমীপং যাস্যতি চ, সৰ্ৱ্ৱাণ্যেতানি জ্ঞাৎৱা ৰজন্যাং ভোজনে সম্পূৰ্ণে সতি,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পিতা তস্য হস্তে সর্ৱ্ৱং সমর্পিতৱান্ স্ৱযম্ ঈশ্ৱরস্য সমীপাদ্ আগচ্ছদ্ ঈশ্ৱরস্য সমীপং যাস্যতি চ, সর্ৱ্ৱাণ্যেতানি জ্ঞাৎৱা রজন্যাং ভোজনে সম্পূর্ণে সতি,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပိတာ တသျ ဟသ္တေ သရွွံ သမရ္ပိတဝါန် သွယမ် ဤၑွရသျ သမီပါဒ် အာဂစ္ဆဒ် ဤၑွရသျ သမီပံ ယာသျတိ စ, သရွွာဏျေတာနိ ဇ္ဉာတွာ ရဇနျာံ ဘောဇနေ သမ္ပူရ္ဏေ သတိ,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pitA tasya hastE sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyEtAni jnjAtvA rajanyAM bhOjanE sampUrNE sati,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પિતા તસ્ય હસ્તે સર્વ્વં સમર્પિતવાન્ સ્વયમ્ ઈશ્વરસ્ય સમીપાદ્ આગચ્છદ્ ઈશ્વરસ્ય સમીપં યાસ્યતિ ચ, સર્વ્વાણ્યેતાનિ જ્ઞાત્વા રજન્યાં ભોજને સમ્પૂર્ણે સતિ,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pitA tasya haste sarvvaM samarpitavAn svayam Izvarasya samIpAd Agacchad Izvarasya samIpaM yAsyati ca, sarvvANyetAni jJAtvA rajanyAM bhojane sampUrNe sati,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 13:2
14 अन्तरसन्दर्भाः  

किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।


एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्


अपरं प्रभुरुवाच, हे शिमोन् पश्य तितउना धान्यानीव युष्मान् शैतान् चालयितुम् ऐच्छत्,


यतो यो जनस्तं परकरेषु समर्पयिष्यति तं स ज्ञातवान; अतएव यूयं सर्व्वे न परिष्कृता इमां कथां कथितवान्।


तदा यीशु र्भोजनासनाद् उत्थाय गात्रवस्त्रं मोचयित्वा गात्रमार्जनवस्त्रं गृहीत्वा तेन स्वकटिम् अबध्नात्,


तस्मात् पितरोकथयत् हे अनानिय भूमे र्मूल्यं किञ्चित् सङ्गोप्य स्थापयितुं पवित्रस्यात्मनः सन्निधौ मृषावाक्यं कथयितुञ्च शैतान् कुतस्तवान्तःकरणे प्रवृत्तिमजनयत्?


युष्माकं हिताय तीतस्य मनसि य ईश्वर इमम् उद्योगं जनितवान् स धन्यो भवतु।


तेषां मध्ये सर्व्वे वयमपि पूर्व्वं शरीरस्य मनस्कामनायाञ्चेहां साधयन्तः स्वशरीरस्याभिलाषान् आचराम सर्व्वेऽन्य इव च स्वभावतः क्रोधभजनान्यभवाम।


यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।