योहन 13:19 - सत्यवेदः। Sanskrit NT in Devanagari अहं स जन इत्यत्र यथा युष्माकं विश्वासो जायते तदर्थं एतादृशघटनात् पूर्व्वम् अहमिदानीं युष्मभ्यमकथयम्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অহং স জন ইত্যত্ৰ যথা যুষ্মাকং ৱিশ্ৱাসো জাযতে তদৰ্থং এতাদৃশঘটনাৎ পূৰ্ৱ্ৱম্ অহমিদানীং যুষ্মভ্যমকথযম্| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অহং স জন ইত্যত্র যথা যুষ্মাকং ৱিশ্ৱাসো জাযতে তদর্থং এতাদৃশঘটনাৎ পূর্ৱ্ৱম্ অহমিদানীং যুষ্মভ্যমকথযম্| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဟံ သ ဇန ဣတျတြ ယထာ ယုၐ္မာကံ ဝိၑွာသော ဇာယတေ တဒရ္ထံ ဧတာဒၖၑဃဋနာတ် ပူရွွမ် အဟမိဒါနီံ ယုၐ္မဘျမကထယမ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script ahaM sa jana ityatra yathA yuSmAkaM vizvAsO jAyatE tadarthaM EtAdRzaghaTanAt pUrvvam ahamidAnIM yuSmabhyamakathayam| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અહં સ જન ઇત્યત્ર યથા યુષ્માકં વિશ્વાસો જાયતે તદર્થં એતાદૃશઘટનાત્ પૂર્વ્વમ્ અહમિદાનીં યુષ્મભ્યમકથયમ્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ahaM sa jana ityatra yathA yuSmAkaM vizvAso jAyate tadarthaM etAdRzaghaTanAt pUrvvam ahamidAnIM yuSmabhyamakathayam| |
ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
तस्या घटनायाः समये यथा युष्माकं श्रद्धा जायते तदर्थम् अहं तस्या घटनायाः पूर्व्वम् इदानीं युष्मान् एतां वार्त्तां वदामि।
अतो हेताः समये समुपस्थिते यथा मम कथा युष्माकं मनःसुः समुपतिष्ठति तदर्थं युष्माभ्यम् एतां कथां कथयामि युष्माभिः सार्द्धम् अहं तिष्ठन् प्रथमं तां युष्मभ्यं नाकथयं।
ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ।
यीशुः प्रत्यवादीद् युष्मानहं यथार्थतरं वदामि इब्राहीमो जन्मनः पूर्व्वकालमारभ्याहं विद्ये।