किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
योहन 12:5 - सत्यवेदः। Sanskrit NT in Devanagari एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script এতত্তৈলং ত্ৰিভিঃ শতৈ ৰ্মুদ্ৰাপদৈ ৰ্ৱিক্ৰীতং সদ্ দৰিদ্ৰেভ্যঃ কুতো নাদীযত? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script এতত্তৈলং ত্রিভিঃ শতৈ র্মুদ্রাপদৈ র্ৱিক্রীতং সদ্ দরিদ্রেভ্যঃ কুতো নাদীযত? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဧတတ္တဲလံ တြိဘိး ၑတဲ ရ္မုဒြာပဒဲ ရွိကြီတံ သဒ် ဒရိဒြေဘျး ကုတော နာဒီယတ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script EtattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrEbhyaH kutO nAdIyata? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script એતત્તૈલં ત્રિભિઃ શતૈ ર્મુદ્રાપદૈ ર્વિક્રીતં સદ્ દરિદ્રેભ્યઃ કુતો નાદીયત? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script etattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrebhyaH kuto nAdIyata? |
किन्तु तस्मिन् दासे बहि र्याते, तस्य शतं मुद्राचतुर्थांशान् यो धारयति, तं सहदासं दृष्द्वा तस्य कण्ठं निष्पीड्य गदितवान्, मम यत् प्राप्यं तत् परिशोधय।
पश्चात् तैः साकं दिनैकभृतिं मुद्राचतुर्थांशं निरूप्य तान् द्राक्षाक्षेत्रं प्रेरयामास।
अतएव युष्माकं या या सम्पत्तिरस्ति तां तां विक्रीय वितरत, यत् स्थानं चौरा नागच्छन्ति, कीटाश्च न क्षाययन्ति तादृशे स्वर्गे निजार्थम् अजरे सम्पुटके ऽक्षयं धनं सञ्चिनुत च;
इति कथां श्रुत्वा यीशुस्तमवदत्, तथापि तवैकं कर्म्म न्यूनमास्ते, निजं सर्व्वस्वं विक्रीय दरिद्रेभ्यो वितर, तस्मात् स्वर्गे धनं प्राप्स्यसि; तत आगत्य ममानुगामी भव।
अपरञ्च त्वं स्वचक्षुुषि नासाम् अदृष्ट्वा तव भ्रातुश्चक्षुषि यत्तृणमस्ति तदेव कुतः पश्यमि?
यः शिमोनः पुत्र र्इष्करियोतीयो यिहूदानामा यीशुं परकरेषु समर्पयिष्यति स शिष्यस्तदा कथितवान्,
स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।
किन्तु यिहूदाः समीपे मुद्रासम्पुटकस्थितेः केचिद् इत्थम् अबुध्यन्त पार्व्वणासादनार्थं किमपि द्रव्यं क्रेतुं वा दरिद्रेभ्यः किञ्चिद् वितरितुं कथितवान्।
फिलिपः प्रत्यवोचत् एतेषाम् एकैको यद्यल्पम् अल्पं प्राप्नोति तर्हि मुद्रापादद्विशतेन क्रीतपूपा अपि न्यूना भविष्यन्ति।