ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 12:4 - सत्यवेदः। Sanskrit NT in Devanagari

यः शिमोनः पुत्र र्इष्करियोतीयो यिहूदानामा यीशुं परकरेषु समर्पयिष्यति स शिष्यस्तदा कथितवान्,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যঃ শিমোনঃ পুত্ৰ ৰিষ্কৰিযোতীযো যিহূদানামা যীশুং পৰকৰেষু সমৰ্পযিষ্যতি স শিষ্যস্তদা কথিতৱান্,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যঃ শিমোনঃ পুত্র রিষ্করিযোতীযো যিহূদানামা যীশুং পরকরেষু সমর্পযিষ্যতি স শিষ্যস্তদা কথিতৱান্,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယး ၑိမောနး ပုတြ ရိၐ္ကရိယောတီယော ယိဟူဒါနာမာ ယီၑုံ ပရကရေၐု သမရ္ပယိၐျတိ သ ၑိၐျသ္တဒါ ကထိတဝါန်,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yaH zimOnaH putra riSkariyOtIyO yihUdAnAmA yIzuM parakarESu samarpayiSyati sa ziSyastadA kathitavAn,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યઃ શિમોનઃ પુત્ર રિષ્કરિયોતીયો યિહૂદાનામા યીશું પરકરેષુ સમર્પયિષ્યતિ સ શિષ્યસ્તદા કથિતવાન્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yaH zimonaH putra riSkariyotIyo yihUdAnAmA yIzuM parakareSu samarpayiSyati sa ziSyastadA kathitavAn,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 12:4
10 अन्तरसन्दर्भाः  

किनानीयः शिमोन्, य ईष्करियोतीययिहूदाः ख्रीष्टं परकरेऽर्पयत्।


ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,


च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।


एतत्तैलं त्रिभिः शतै र्मुद्रापदै र्विक्रीतं सद् दरिद्रेभ्यः कुतो नादीयत?


पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,


ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्।