योहन 12:4 - सत्यवेदः। Sanskrit NT in Devanagari यः शिमोनः पुत्र र्इष्करियोतीयो यिहूदानामा यीशुं परकरेषु समर्पयिष्यति स शिष्यस्तदा कथितवान्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যঃ শিমোনঃ পুত্ৰ ৰিষ্কৰিযোতীযো যিহূদানামা যীশুং পৰকৰেষু সমৰ্পযিষ্যতি স শিষ্যস্তদা কথিতৱান্, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যঃ শিমোনঃ পুত্র রিষ্করিযোতীযো যিহূদানামা যীশুং পরকরেষু সমর্পযিষ্যতি স শিষ্যস্তদা কথিতৱান্, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယး ၑိမောနး ပုတြ ရိၐ္ကရိယောတီယော ယိဟူဒါနာမာ ယီၑုံ ပရကရေၐု သမရ္ပယိၐျတိ သ ၑိၐျသ္တဒါ ကထိတဝါန်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script yaH zimOnaH putra riSkariyOtIyO yihUdAnAmA yIzuM parakarESu samarpayiSyati sa ziSyastadA kathitavAn, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યઃ શિમોનઃ પુત્ર રિષ્કરિયોતીયો યિહૂદાનામા યીશું પરકરેષુ સમર્પયિષ્યતિ સ શિષ્યસ્તદા કથિતવાન્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yaH zimonaH putra riSkariyotIyo yihUdAnAmA yIzuM parakareSu samarpayiSyati sa ziSyastadA kathitavAn, |
ततो द्वादशशिष्याणाम् ईष्करियोतीययिहूदानामक एकः शिष्यः प्रधानयाजकानामन्तिकं गत्वा कथितवान्,
च याकूबो भ्राता यिहूदाश्च तं यः परकरेषु समर्पयिष्यति स ईष्करीयोतीययिहूदाश्चैतान् द्वादश जनान् मनोनीतान् कृत्वा स जग्राह तथा प्रेरित इति तेषां नाम चकार।
पिता तस्य हस्ते सर्व्वं समर्पितवान् स्वयम् ईश्वरस्य समीपाद् आगच्छद् ईश्वरस्य समीपं यास्यति च, सर्व्वाण्येतानि ज्ञात्वा रजन्यां भोजने सम्पूर्णे सति,
ततो यीशुः प्रत्यवदद् एकखण्डं पूपं मज्जयित्वा यस्मै दास्यामि सएव सः; पश्चात् पूपखण्डमेकं मज्जयित्वा शिमोनः पुत्राय ईष्करियोतीयाय यिहूदै दत्तवान्।