ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 12:22 - सत्यवेदः। Sanskrit NT in Devanagari

ततः फिलिपो गत्वा आन्द्रियम् अवदत् पश्चाद् आन्द्रियफिलिपौ यीशवे वार्त्ताम् अकथयतां।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

ততঃ ফিলিপো গৎৱা আন্দ্ৰিযম্ অৱদৎ পশ্চাদ্ আন্দ্ৰিযফিলিপৌ যীশৱে ৱাৰ্ত্তাম্ অকথযতাং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

ততঃ ফিলিপো গৎৱা আন্দ্রিযম্ অৱদৎ পশ্চাদ্ আন্দ্রিযফিলিপৌ যীশৱে ৱার্ত্তাম্ অকথযতাং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တတး ဖိလိပေါ ဂတွာ အာန္ဒြိယမ် အဝဒတ် ပၑ္စာဒ် အာန္ဒြိယဖိလိပေါ် ယီၑဝေ ဝါရ္တ္တာမ် အကထယတာံ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tataH philipO gatvA Andriyam avadat pazcAd Andriyaphilipau yIzavE vArttAm akathayatAM|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તતઃ ફિલિપો ગત્વા આન્દ્રિયમ્ અવદત્ પશ્ચાદ્ આન્દ્રિયફિલિપૌ યીશવે વાર્ત્તામ્ અકથયતાં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tataH philipo gatvA Andriyam avadat pazcAd Andriyaphilipau yIzave vArttAm akathayatAM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 12:22
7 अन्तरसन्दर्भाः  

एतान् द्वादशशिष्यान् यीशुः प्रेषयन् इत्याज्ञापयत्, यूयम् अन्यदेशीयानां पदवीं शेमिरोणीयानां किमपि नगरञ्च न प्रविश्ये


बैत्सैदानाम्नि यस्मिन् ग्रामे पितरान्द्रिययोर्वास आसीत् तस्मिन् ग्रामे तस्य फिलिपस्य वसतिरासीत्।


तदा यीशुः प्रत्युदितवान् मानवसुतस्य महिमप्राप्तिसमय उपस्थितः।


शिमोन् पितरस्य भ्राता आन्द्रियाख्यः शिष्याणामेको व्याहृतवान्