निस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्।
योहन 12:12 - सत्यवेदः। Sanskrit NT in Devanagari अनन्तरं यीशु र्यिरूशालम् नगरम् आगच्छतीति वार्त्तां श्रुत्वा परेऽहनि उत्सवागता बहवो लोकाः अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অনন্তৰং যীশু ৰ্যিৰূশালম্ নগৰম্ আগচ্ছতীতি ৱাৰ্ত্তাং শ্ৰুৎৱা পৰেঽহনি উৎসৱাগতা বহৱো লোকাঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অনন্তরং যীশু র্যিরূশালম্ নগরম্ আগচ্ছতীতি ৱার্ত্তাং শ্রুৎৱা পরেঽহনি উৎসৱাগতা বহৱো লোকাঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အနန္တရံ ယီၑု ရျိရူၑာလမ် နဂရမ် အာဂစ္ဆတီတိ ဝါရ္တ္တာံ ၑြုတွာ ပရေ'ဟနိ ဥတ္သဝါဂတာ ဗဟဝေါ လောကား satyavEdaH| Sanskrit Bible (NT) in Cologne Script anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA parE'hani utsavAgatA bahavO lOkAH સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અનન્તરં યીશુ ર્યિરૂશાલમ્ નગરમ્ આગચ્છતીતિ વાર્ત્તાં શ્રુત્વા પરેઽહનિ ઉત્સવાગતા બહવો લોકાઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA pare'hani utsavAgatA bahavo lokAH |
निस्तारोत्सवात् पूर्व्वं दिनषट्के स्थिते यीशु र्यं प्रमीतम् इलियासरं श्मशानाद् उदस्थापरत् तस्य निवासस्थानं बैथनियाग्रामम् आगच्छत्।
स एतादृशम् अद्भुतं कर्म्मकरोत् तस्य जनश्रुते र्लोकास्तं साक्षात् कर्त्तुम् आगच्छन्।
ततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन।