योहन 12:10 - सत्यवेदः। Sanskrit NT in Devanagari तदा प्रधानयाजकास्तम् इलियासरमपि संहर्त्तुम् अमन्त्रयन् ; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা প্ৰধানযাজকাস্তম্ ইলিযাসৰমপি সংহৰ্ত্তুম্ অমন্ত্ৰযন্ ; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা প্রধানযাজকাস্তম্ ইলিযাসরমপি সংহর্ত্তুম্ অমন্ত্রযন্ ; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ပြဓာနယာဇကာသ္တမ် ဣလိယာသရမပိ သံဟရ္တ္တုမ် အမန္တြယန် ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan ; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા પ્રધાનયાજકાસ્તમ્ ઇલિયાસરમપિ સંહર્ત્તુમ્ અમન્ત્રયન્ ; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan ; |
अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।
तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।
स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्।
ततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन।