ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 12:10 - सत्यवेदः। Sanskrit NT in Devanagari

तदा प्रधानयाजकास्तम् इलियासरमपि संहर्त्तुम् अमन्त्रयन् ;

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

তদা প্ৰধানযাজকাস্তম্ ইলিযাসৰমপি সংহৰ্ত্তুম্ অমন্ত্ৰযন্ ;

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

তদা প্রধানযাজকাস্তম্ ইলিযাসরমপি সংহর্ত্তুম্ অমন্ত্রযন্ ;

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

တဒါ ပြဓာနယာဇကာသ္တမ် ဣလိယာသရမပိ သံဟရ္တ္တုမ် အမန္တြယန် ;

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan ;

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

તદા પ્રધાનયાજકાસ્તમ્ ઇલિયાસરમપિ સંહર્ત્તુમ્ અમન્ત્રયન્ ;

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan ;

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 12:10
14 अन्तरसन्दर्भाः  

तदा फिरूशिनो बहिर्भूय कथं तं हनिष्याम इति कुमन्त्रणां तत्प्रातिकूल्येन चक्रुः।


अनन्तरं हेरोद् ज्योतिर्विद्भिरात्मानं प्रवञ्चितं विज्ञाय भृशं चुकोप; अपरं ज्योतिर्व्विद्भ्यस्तेन विनिश्चितं यद् दिनं तद्दिनाद् गणयित्वा द्वितीयवत्सरं प्रविष्टा यावन्तो बालका अस्मिन् बैत्लेहम्नगरे तत्सीममध्ये चासन्, लोकान् प्रहित्य तान् सर्व्वान् घातयामास।


तत इब्राहीम् जगाद, ते यदि मूसाभविष्यद्वादिनाञ्च वचनानि न मन्यन्ते तर्हि मृतलोकानां कस्मिंश्चिद् उत्थितेपि ते तस्य मन्त्रणां न मंस्यन्ते।


स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्।


यतस्तेन बहवो यिहूदीया गत्वा यीशौ व्यश्वसन्।


ततः परं यीशुस्तत्रास्तीति वार्त्तां श्रुत्वा बहवो यिहूदीयास्तं श्मशानादुत्थापितम् इलियासरञ्च द्रष्टुं तत् स्थानम् आगच्छन।