ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:57 - सत्यवेदः। Sanskrit NT in Devanagari

स च कुत्रास्ति यद्येतत् कश्चिद् वेत्ति तर्हि दर्शयतु प्रधानयाजकाः फिरूशिनश्च तं धर्त्तुं पूर्व्वम् इमाम् आज्ञां प्राचारयन्।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

স চ কুত্ৰাস্তি যদ্যেতৎ কশ্চিদ্ ৱেত্তি তৰ্হি দৰ্শযতু প্ৰধানযাজকাঃ ফিৰূশিনশ্চ তং ধৰ্ত্তুং পূৰ্ৱ্ৱম্ ইমাম্ আজ্ঞাং প্ৰাচাৰযন্|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

স চ কুত্রাস্তি যদ্যেতৎ কশ্চিদ্ ৱেত্তি তর্হি দর্শযতু প্রধানযাজকাঃ ফিরূশিনশ্চ তং ধর্ত্তুং পূর্ৱ্ৱম্ ইমাম্ আজ্ঞাং প্রাচারযন্|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

သ စ ကုတြာသ္တိ ယဒျေတတ် ကၑ္စိဒ် ဝေတ္တိ တရှိ ဒရ္ၑယတု ပြဓာနယာဇကား ဖိရူၑိနၑ္စ တံ ဓရ္တ္တုံ ပူရွွမ် ဣမာမ် အာဇ္ဉာံ ပြာစာရယန်၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

sa ca kutrAsti yadyEtat kazcid vEtti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjnjAM prAcArayan|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

સ ચ કુત્રાસ્તિ યદ્યેતત્ કશ્ચિદ્ વેત્તિ તર્હિ દર્શયતુ પ્રધાનયાજકાઃ ફિરૂશિનશ્ચ તં ધર્ત્તું પૂર્વ્વમ્ ઇમામ્ આજ્ઞાં પ્રાચારયન્|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

sa ca kutrAsti yadyetat kazcid vetti tarhi darzayatu pradhAnayAjakAH phirUzinazca taM dharttuM pUrvvam imAm AjJAM prAcArayan|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:57
7 अन्तरसन्दर्भाः  

तदा ते पुनरपि तं धर्त्तुम् अचेष्टन्त किन्तु स तेषां करेभ्यो निस्तीर्य्य


किन्तु केचिदन्ये फिरूशिनां समीपं गत्वा यीशोरेतस्य कर्म्मणो वार्त्ताम् अवदन्।


ततः परं प्रधानयाजकाः फिरूशिनाश्च सभां कृत्वा व्याहरन् वयं किं कुर्म्मः? एष मानवो बहून्याश्चर्य्यकर्म्माणि करोति।


तदा ते पाषाणान् उत्तोल्य तमाहन्तुम् उदयच्छन् किन्तु यीशु र्गुप्तो मन्तिराद् बहिर्गत्य तेषां मध्येन प्रस्थितवान्।


यिहूदीयानां भयात् तस्य पितरौ वाक्यमिदम् अवदतां यतः कोपि मनुष्यो यदि यीशुम् अभिषिक्तं वदति तर्हि स भजनगृहाद् दूरीकारिष्यते यिहूदीया इति मन्त्रणाम् अकुर्व्वन्