ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:45 - सत्यवेदः। Sanskrit NT in Devanagari

मरियमः समीपम् आगता ये यिहूदीयलोकास्तदा यीशोरेतत् कर्म्मापश्यन् तेषां बहवो व्यश्वसन्,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

মৰিযমঃ সমীপম্ আগতা যে যিহূদীযলোকাস্তদা যীশোৰেতৎ কৰ্ম্মাপশ্যন্ তেষাং বহৱো ৱ্যশ্ৱসন্,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

মরিযমঃ সমীপম্ আগতা যে যিহূদীযলোকাস্তদা যীশোরেতৎ কর্ম্মাপশ্যন্ তেষাং বহৱো ৱ্যশ্ৱসন্,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

မရိယမး သမီပမ် အာဂတာ ယေ ယိဟူဒီယလောကာသ္တဒါ ယီၑောရေတတ် ကရ္မ္မာပၑျန် တေၐာံ ဗဟဝေါ ဝျၑွသန်,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

mariyamaH samIpam AgatA yE yihUdIyalOkAstadA yIzOrEtat karmmApazyan tESAM bahavO vyazvasan,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

મરિયમઃ સમીપમ્ આગતા યે યિહૂદીયલોકાસ્તદા યીશોરેતત્ કર્મ્માપશ્યન્ તેષાં બહવો વ્યશ્વસન્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

mariyamaH samIpam AgatA ye yihUdIyalokAstadA yIzoretat karmmApazyan teSAM bahavo vyazvasan,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:45
9 अन्तरसन्दर्भाः  

ततो बहवो लोकास्तत्समीपम् आगत्य व्याहरन् योहन् किमप्याश्चर्य्यं कर्म्म नाकरोत् किन्त्वस्मिन् मनुष्ये या यः कथा अकथयत् ताः सर्व्वाः सत्याः;


तस्माद् बहवो यिहूदीया मर्थां मरियमञ्च भ्यातृशोकापन्नां सान्त्वयितुं तयोः समीपम् आगच्छन्।


ये यिहूदीया मरियमा साकं गृहे तिष्ठन्तस्ताम् असान्त्वयन ते तां क्षिप्रम् उत्थाय गच्छन्तिं विलोक्य व्याहरन्, स श्मशाने रोदितुं याति, इत्युक्त्वा ते तस्याः पश्चाद् अगच्छन्।


तथाप्यधिपतिनां बहवस्तस्मिन् प्रत्यायन्। किन्तु फिरूशिनस्तान् भजनगृहाद् दूरीकुर्व्वन्तीति भयात् ते तं न स्वीकृतवन्तः।


अनन्तरं निस्तारोत्सवस्य भोज्यसमये यिरूशालम् नगरे तत्क्रुताश्चर्य्यकर्म्माणि विलोक्य बहुभिस्तस्य नामनि विश्वसितं।


किन्तु बहवो लोकास्तस्मिन् विश्वस्य कथितवान्तोऽभिषिक्त्तपुरुष आगत्य मानुषस्यास्य क्रियाभ्यः किम् अधिका आश्चर्य्याः क्रियाः करिष्यति?