योहन 11:34 - सत्यवेदः। Sanskrit NT in Devanagari ते व्याहरन्, हे प्रभो भवान् आगत्य पश्यतु। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তে ৱ্যাহৰন্, হে প্ৰভো ভৱান্ আগত্য পশ্যতু| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তে ৱ্যাহরন্, হে প্রভো ভৱান্ আগত্য পশ্যতু| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တေ ဝျာဟရန်, ဟေ ပြဘော ဘဝါန် အာဂတျ ပၑျတု၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tE vyAharan, hE prabhO bhavAn Agatya pazyatu| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તે વ્યાહરન્, હે પ્રભો ભવાન્ આગત્ય પશ્યતુ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script te vyAharan, he prabho bhavAn Agatya pazyatu| |
सोऽवदत्, माभैष्ट यूयं क्रुशे हतं नासरतीययीशुं गवेषयथ सोत्र नास्ति श्मशानादुदस्थात्; तै र्यत्र स स्थापितः स्थानं तदिदं पश्यत।
ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य सङ्गेऽस्थातां।
यीशुस्तां तस्याः सङ्गिनो यिहूदीयांश्च रुदतो विलोक्य शोकार्त्तः सन् दीर्घं निश्वस्य कथितवान् तं कुत्रास्थापयत?
पश्चाद् धावित्वा शिमोन्पितराय यीशोः प्रियतमशिष्याय चेदम् अकथयत्, लोकाः श्मशानात् प्रभुं नीत्वा कुत्रास्थापयन् तद् वक्तुं न शक्नोमि।