तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।
योहन 11:24 - सत्यवेदः। Sanskrit NT in Devanagari मर्था व्याहरत् शेषदिवसे स उत्थानसमये प्रोत्थास्यतीति जानेऽहं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script মৰ্থা ৱ্যাহৰৎ শেষদিৱসে স উত্থানসমযে প্ৰোত্থাস্যতীতি জানেঽহং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script মর্থা ৱ্যাহরৎ শেষদিৱসে স উত্থানসমযে প্রোত্থাস্যতীতি জানেঽহং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script မရ္ထာ ဝျာဟရတ် ၑေၐဒိဝသေ သ ဥတ္ထာနသမယေ ပြောတ္ထာသျတီတိ ဇာနေ'ဟံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script marthA vyAharat zESadivasE sa utthAnasamayE prOtthAsyatIti jAnE'haM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script મર્થા વ્યાહરત્ શેષદિવસે સ ઉત્થાનસમયે પ્રોત્થાસ્યતીતિ જાનેઽહં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script marthA vyAharat zeSadivase sa utthAnasamaye protthAsyatIti jAne'haM| |
तत आशिषं लप्स्यसे, तेषु परिशोधं कर्त्तुमशक्नुवत्सु श्मशानाद्धार्म्मिकानामुत्थानकाले त्वं फलां लप्स्यसे।
स यान् यान् लोकान् मह्यमददात् तेषामेकमपि न हारयित्वा शेषदिने सर्व्वानहम् उत्थापयामि इदं मत्प्रेरयितुः पितुरभिमतं।
यः कश्चिन् मानवसुतं विलोक्य विश्वसिति स शेषदिने मयोत्थापितः सन् अनन्तायुः प्राप्स्यति इति मत्प्रेरकस्याभिमतं।
धार्म्मिकाणाम् अधार्म्मिकाणाञ्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;
योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।