यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
योहन 11:22 - सत्यवेदः। Sanskrit NT in Devanagari किन्त्विदानीमपि यद् ईश्वरे प्रार्थयिष्यते ईश्वरस्तद् दास्यतीति जानेऽहं। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script কিন্ত্ৱিদানীমপি যদ্ ঈশ্ৱৰে প্ৰাৰ্থযিষ্যতে ঈশ্ৱৰস্তদ্ দাস্যতীতি জানেঽহং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script কিন্ত্ৱিদানীমপি যদ্ ঈশ্ৱরে প্রার্থযিষ্যতে ঈশ্ৱরস্তদ্ দাস্যতীতি জানেঽহং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ကိန္တွိဒါနီမပိ ယဒ် ဤၑွရေ ပြာရ္ထယိၐျတေ ဤၑွရသ္တဒ် ဒါသျတီတိ ဇာနေ'ဟံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script kintvidAnImapi yad IzvarE prArthayiSyatE Izvarastad dAsyatIti jAnE'haM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script કિન્ત્વિદાનીમપિ યદ્ ઈશ્વરે પ્રાર્થયિષ્યતે ઈશ્વરસ્તદ્ દાસ્યતીતિ જાનેઽહં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script kintvidAnImapi yad Izvare prArthayiSyate Izvarastad dAsyatIti jAne'haM| |
यीशुस्तेषां समीपमागत्य व्याहृतवान्, स्वर्गमेदिन्योः सर्व्वाधिपतित्वभारो मय्यर्पित आस्ते।
त्वं योल्लोकान् तस्य हस्ते समर्पितवान् स यथा तेभ्योऽनन्तायु र्ददाति तदर्थं त्वं प्राणिमात्राणाम् अधिपतित्वभारं तस्मै दत्तवान्।
ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।