अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
योहन 11:21 - सत्यवेदः। Sanskrit NT in Devanagari तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা মৰ্থা যীশুমৱাদৎ, হে প্ৰভো যদি ভৱান্ অত্ৰাস্থাস্যৎ তৰ্হি মম ভ্ৰাতা নামৰিষ্যৎ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা মর্থা যীশুমৱাদৎ, হে প্রভো যদি ভৱান্ অত্রাস্থাস্যৎ তর্হি মম ভ্রাতা নামরিষ্যৎ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ မရ္ထာ ယီၑုမဝါဒတ်, ဟေ ပြဘော ယဒိ ဘဝါန် အတြာသ္ထာသျတ် တရှိ မမ ဘြာတာ နာမရိၐျတ်၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA marthA yIzumavAdat, hE prabhO yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા મર્થા યીશુમવાદત્, હે પ્રભો યદિ ભવાન્ અત્રાસ્થાસ્યત્ તર્હિ મમ ભ્રાતા નામરિષ્યત્| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA marthA yIzumavAdat, he prabho yadi bhavAn atrAsthAsyat tarhi mama bhrAtA nAmariSyat| |
अपरं तेनैतत्कथाकथनकाले एकोऽधिपतिस्तं प्रणम्य बभाषे, मम दुहिता प्रायेणैतावत्काले मृता, तस्माद् भवानागत्य तस्या गात्रे हस्तमर्पयतु, तेन सा जीविष्यति।
या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।
अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।
यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।
तेषां केचिद् अवदन् योन्धाय चक्षुषी दत्तवान् स किम् अस्य मृत्युं निवारयितुं नाशक्नोत्?