ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:2 - सत्यवेदः। Sanskrit NT in Devanagari

या मरियम् प्रभुं सुगन्धितेलैन मर्द्दयित्वा स्वकेशैस्तस्य चरणौ सममार्जत् तस्या भ्राता स इलियासर् रोगी।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যা মৰিযম্ প্ৰভুং সুগন্ধিতেলৈন মৰ্দ্দযিৎৱা স্ৱকেশৈস্তস্য চৰণৌ সমমাৰ্জৎ তস্যা ভ্ৰাতা স ইলিযাসৰ্ ৰোগী|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যা মরিযম্ প্রভুং সুগন্ধিতেলৈন মর্দ্দযিৎৱা স্ৱকেশৈস্তস্য চরণৌ সমমার্জৎ তস্যা ভ্রাতা স ইলিযাসর্ রোগী|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယာ မရိယမ် ပြဘုံ သုဂန္ဓိတေလဲန မရ္ဒ္ဒယိတွာ သွကေၑဲသ္တသျ စရဏော် သမမာရ္ဇတ် တသျာ ဘြာတာ သ ဣလိယာသရ် ရောဂီ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yA mariyam prabhuM sugandhitElaina marddayitvA svakEzaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rOgI|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યા મરિયમ્ પ્રભું સુગન્ધિતેલૈન મર્દ્દયિત્વા સ્વકેશૈસ્તસ્ય ચરણૌ સમમાર્જત્ તસ્યા ભ્રાતા સ ઇલિયાસર્ રોગી|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yA mariyam prabhuM sugandhitelaina marddayitvA svakezaistasya caraNau samamArjat tasyA bhrAtA sa iliyAsar rogI|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:2
11 अन्तरसन्दर्भाः  

अनन्तरं बैथनियापुुरे शिमोनकुष्ठिनो गृहे योशौ भोत्कुमुपविष्टे सति काचिद् योषित् पाण्डरपाषाणस्य सम्पुटकेन महार्घ्योत्तमतैलम् आनीय सम्पुटकं भंक्त्वा तस्योत्तमाङ्गे तैलधारां पातयाञ्चक्रे।


प्रभुस्तां विलोक्य सानुकम्पः कथयामास, मा रोदीः। स समीपमित्वा खट्वां पस्पर्श तस्माद् वाहकाः स्थगितास्तम्युः;


स स्वशिष्याणां द्वौ जनावाहूय यीशुं प्रति वक्ष्यमाणं वाक्यं वक्तुं प्रेषयामास, यस्यागमनम् अपेक्ष्य तिष्ठामो वयं किं स एव जनस्त्वं? किं वयमन्यमपेक्ष्य स्थास्यामः?


तदा मर्था यीशुमवादत्, हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।


अपरञ्च हे प्रभो भवान् यस्मिन् प्रीयते स एव पीडितोस्तीति कथां कथयित्वा तस्य भगिन्यौ प्रेषितवत्यौ।


यत्र यीशुरतिष्ठत् तत्र मरियम् उपस्थाय तं दृष्ट्वा तस्य चरणयोः पतित्वा व्याहरत् हे प्रभो यदि भवान् अत्रास्थास्यत् तर्हि मम भ्राता नामरिष्यत्।


तदा मरियम् अर्द्धसेटकं बहुमूल्यं जटामांसीयं तैलम् आनीय यीशोश्चरणयो र्मर्द्दयित्वा निजकेश र्मार्ष्टुम् आरभत; तदा तैलस्य परिमलेन गृहम् आमोदितम् अभवत्।


यूयं मां गुरुं प्रभुञ्च वदथ तत् सत्यमेव वदथ यतोहं सएव भवामि।


यद्यहं प्रभु र्गुरुश्च सन् युष्माकं पादान् प्रक्षालितवान् तर्हि युष्माकमपि परस्परं पादप्रक्षालनम् उचितम्।