योहन 11:18 - सत्यवेदः। Sanskrit NT in Devanagari वैथनीया यिरूशालमः समीपस्था क्रोशैकमात्रान्तरिता; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱৈথনীযা যিৰূশালমঃ সমীপস্থা ক্ৰোশৈকমাত্ৰান্তৰিতা; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱৈথনীযা যিরূশালমঃ সমীপস্থা ক্রোশৈকমাত্রান্তরিতা; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝဲထနီယာ ယိရူၑာလမး သမီပသ္ထာ ကြောၑဲကမာတြာန္တရိတာ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script vaithanIyA yirUzAlamaH samIpasthA krOzaikamAtrAntaritA; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વૈથનીયા યિરૂશાલમઃ સમીપસ્થા ક્રોશૈકમાત્રાન્તરિતા; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vaithanIyA yirUzAlamaH samIpasthA krozaikamAtrAntaritA; |
तस्मिन्नेव दिने द्वौ शिय्यौ यिरूशालमश्चतुष्क्रोशान्तरितम् इम्मायुग्रामं गच्छन्तौ
अनन्तरं मरियम् तस्या भगिनी मर्था च यस्मिन् वैथनीयाग्रामे वसतस्तस्मिन् ग्रामे इलियासर् नामा पीडित एक आसीत्।
ततस्ते वाहयित्वा द्वित्रान् क्रोशान् गताः पश्चाद् यीशुं जलधेरुपरि पद्भ्यां व्रजन्तं नौकान्तिकम् आगच्छन्तं विलोक्य त्रासयुक्ता अभवन्
तत्कुण्डस्थफलानि च बहि र्मर्द्दितानि ततः कुण्डमध्यात् निर्गतं रक्तं क्रोशशतपर्य्यन्तम् अश्वानां खलीनान् यावद् व्याप्नोत्।
नगर्य्या आकृतिश्चतुरस्रा तस्या दैर्घ्यप्रस्थे समे। ततः परं स तेग परिमाणदण्डेन तां नगरीं परिमितवान् तस्याः परिमाणं द्वादशसहस्रनल्वाः। तस्या दैर्घ्यं प्रस्थम् उच्चत्वञ्च समानानि।