योहन 11:14 - सत्यवेदः। Sanskrit NT in Devanagari तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत; अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদা যীশুঃ স্পষ্টং তান্ ৱ্যাহৰৎ, ইলিযাসৰ্ অম্ৰিযত; সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদা যীশুঃ স্পষ্টং তান্ ৱ্যাহরৎ, ইলিযাসর্ অম্রিযত; သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒါ ယီၑုး သ္ပၐ္ဋံ တာန် ဝျာဟရတ်, ဣလိယာသရ် အမြိယတ; satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadA yIzuH spaSTaM tAn vyAharat, iliyAsar amriyata; સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદા યીશુઃ સ્પષ્ટં તાન્ વ્યાહરત્, ઇલિયાસર્ અમ્રિયત; satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadA yIzuH spaSTaM tAn vyAharat, iliyAsar amriyata; |
एतस्मिन् समये यिहूदीयास्तं वेष्टयित्वा व्याहरन् कति कालान् अस्माकं विचिकित्सां स्थापयिष्यामि? यद्यभिषिक्तो भवति तर्हि तत् स्पष्टं वद।
किन्तु यूयं यथा प्रतीथ तदर्थमहं तत्र न स्थितवान् इत्यस्माद् युष्मन्निमित्तम् आह्लादितोहं, तथापि तस्य समीपे याम।
उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।