ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




योहन 11:13 - सत्यवेदः। Sanskrit NT in Devanagari

हे गुरो स यदि निद्राति तर्हि भद्रमेव।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

হে গুৰো স যদি নিদ্ৰাতি তৰ্হি ভদ্ৰমেৱ|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

হে গুরো স যদি নিদ্রাতি তর্হি ভদ্রমেৱ|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ဟေ ဂုရော သ ယဒိ နိဒြာတိ တရှိ ဘဒြမေဝ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

hE gurO sa yadi nidrAti tarhi bhadramEva|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

હે ગુરો સ યદિ નિદ્રાતિ તર્હિ ભદ્રમેવ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

he guro sa yadi nidrAti tarhi bhadrameva|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



योहन 11:13
5 अन्तरसन्दर्भाः  

पन्थानं त्यज, कन्येयं नाम्रियत निद्रितास्ते; कथामेतां श्रुत्वा ते तमुपजहसुः।


अपरञ्च ये रुदन्ति विलपन्ति च तान् सर्व्वान् जनान् उवाच, यूयं मा रोदिष्ट कन्या न मृता निद्राति।


इमां कथां कथयित्वा स तानवदद्, अस्माकं बन्धुः इलियासर् निद्रितोभूद् इदानीं तं निद्रातो जागरयितुं गच्छामि।


यीशु र्मृतौ कथामिमां कथितवान् किन्तु विश्रामार्थं निद्रायां कथितवान् इति ज्ञात्वा शिष्या अकथयन्,


तदा यीशुः स्पष्टं तान् व्याहरत्, इलियासर् अम्रियत;