इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।
योहन 10:6 - सत्यवेदः। Sanskrit NT in Devanagari यीशुस्तेभ्य इमां दृष्टान्तकथाम् अकथयत् किन्तु तेन कथितकथायास्तात्पर्य्यं ते नाबुध्यन्त। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যীশুস্তেভ্য ইমাং দৃষ্টান্তকথাম্ অকথযৎ কিন্তু তেন কথিতকথাযাস্তাৎপৰ্য্যং তে নাবুধ্যন্ত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যীশুস্তেভ্য ইমাং দৃষ্টান্তকথাম্ অকথযৎ কিন্তু তেন কথিতকথাযাস্তাৎপর্য্যং তে নাবুধ্যন্ত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယီၑုသ္တေဘျ ဣမာံ ဒၖၐ္ဋာန္တကထာမ် အကထယတ် ကိန္တု တေန ကထိတကထာယာသ္တာတ္ပရျျံ တေ နာဗုဓျန္တ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yIzustEbhya imAM dRSTAntakathAm akathayat kintu tEna kathitakathAyAstAtparyyaM tE nAbudhyanta| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યીશુસ્તેભ્ય ઇમાં દૃષ્ટાન્તકથામ્ અકથયત્ કિન્તુ તેન કથિતકથાયાસ્તાત્પર્ય્યં તે નાબુધ્યન્ત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yIzustebhya imAM dRSTAntakathAm akathayat kintu tena kathitakathAyAstAtparyyaM te nAbudhyanta| |
इत्थं यीशु र्मनुजनिवहानां सन्निधावुपमाकथाभिरेतान्याख्यानानि कथितवान् उपमां विना तेभ्यः किमपि कथां नाकथयत्।
यीशुना ते पृष्टा युष्माभिः किमेतान्याख्यानान्यबुध्यन्त? तदा ते प्रत्यवदन्, सत्यं प्रभो।
दृष्टान्तं विना कामपि कथां तेभ्यो न कथितवान् पश्चान् निर्जने स शिष्यान् सर्व्वदृष्टान्तार्थं बोधितवान्।
उपमाकथाभिः सर्व्वाण्येतानि युष्मान् ज्ञापितवान् किन्तु यस्मिन् समये उपमया नोक्त्वा पितुः कथां स्पष्टं ज्ञापयिष्यामि समय एतादृश आगच्छति।
तस्माद् यिहूदीयाः परस्परं विवदमाना वक्त्तुमारेभिरे एष भोजनार्थं स्वीयं पललं कथम् अस्मभ्यं दास्यति?
तदेत्थं श्रुत्वा तस्य शिष्याणाम् अनेके परस्परम् अकथयन् इदं गाढं वाक्यं वाक्यमीदृशं कः श्रोतुं शक्रुयात्?
प्राणी मनुष्य ईश्वरीयात्मनः शिक्षां न गृह्लाति यत आत्मिकविचारेण सा विचार्य्येति हेतोः स तां प्रलापमिव मन्यते बोद्धुञ्च न शक्नोति।
किन्तु येयं सत्या दृष्टान्तकथा सैव तेषु फलितवती, यथा, कुक्कुरः स्वीयवान्ताय व्यावर्त्तते पुनः पुनः। लुठितुं कर्द्दमे तद्वत् क्षालितश्चैव शूकरः॥
अपरम् ईश्वरस्य पुत्र आगतवान् वयञ्च यया तस्य सत्यमयस्य ज्ञानं प्राप्नुयामस्तादृशीं धियम् अस्मभ्यं दत्तवान् इति जानीमस्तस्मिन् सत्यमये ऽर्थतस्तस्य पुत्रे यीशुख्रीष्टे तिष्ठामश्च; स एव सत्यमय ईश्वरो ऽनन्तजीवनस्वरूपश्चास्ति।