यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।
योहन 10:2 - सत्यवेदः। Sanskrit NT in Devanagari यो द्वारेण प्रविशति स एव मेषपालकः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যো দ্ৱাৰেণ প্ৰৱিশতি স এৱ মেষপালকঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যো দ্ৱারেণ প্রৱিশতি স এৱ মেষপালকঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော ဒွါရေဏ ပြဝိၑတိ သ ဧဝ မေၐပါလကး၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yO dvArENa pravizati sa Eva mESapAlakaH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યો દ્વારેણ પ્રવિશતિ સ એવ મેષપાલકઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yo dvAreNa pravizati sa eva meSapAlakaH| |
यन्मुखं प्रविशति, तत् मनुजम् अमेध्यं न करोति, किन्तु यदास्यात् निर्गच्छति, तदेव मानुषममेध्यी करोती।
अहमेव द्वारस्वरूपः, मया यः कश्चित प्रविशति स रक्षां प्राप्स्यति तथा बहिरन्तश्च गमनागमने कृत्वा चरणस्थानं प्राप्स्यति।
यूयं स्वेषु तथा यस्य व्रजस्याध्यक्षन् आत्मा युष्मान् विधाय न्ययुङ्क्त तत्सर्व्वस्मिन् सावधाना भवत, य समाजञ्च प्रभु र्निजरक्तमूल्येन क्रीतवान तम् अवत,
प्राचीनगणहस्तार्पणसहितेन भविष्यद्वाक्येन यद्दानं तुभ्यं विश्राणितं तवान्तःस्थे तस्मिन् दाने शिथिलमना मा भव।
त्वं यद् असम्पूर्णकार्य्याणि सम्पूरये र्मदीयादेशाच्च प्रतिनगरं प्राचीनगणान् नियोजयेस्तदर्थमहं त्वां क्रीत्युपद्वीपे स्थापयित्वा गतवान्।
अनन्तनियमस्य रुधिरेण विशिष्टो महान् मेषपालको येन मृतगणमध्यात् पुनरानायि स शान्तिदायक ईश्वरो
यतः पूर्व्वं यूयं भ्रमणकारिमेषा इवाध्वं किन्त्वधुना युष्माकम् आत्मनां पालकस्याध्यक्षस्य च समीपं प्रत्यावर्त्तिताः।
मम दक्षिणहस्ते स्थिता याः सप्त तारा ये च स्वर्णमयाः सप्त दीपवृक्षास्त्वया दृष्टास्तत्तात्पर्य्यमिदं ताः सप्त ताराः सप्त समितीनां दूताः सुवर्णमयाः सप्त दीपवृक्षाश्च सप्त समितयः सन्ति।