तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
योहन 1:7 - सत्यवेदः। Sanskrit NT in Devanagari तद्वारा यथा सर्व्वे विश्वसन्ति तदर्थं स तज्ज्योतिषि प्रमाणं दातुं साक्षिस्वरूपो भूत्वागमत्, अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তদ্ৱাৰা যথা সৰ্ৱ্ৱে ৱিশ্ৱসন্তি তদৰ্থং স তজ্জ্যোতিষি প্ৰমাণং দাতুং সাক্ষিস্ৱৰূপো ভূৎৱাগমৎ, সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তদ্ৱারা যথা সর্ৱ্ৱে ৱিশ্ৱসন্তি তদর্থং স তজ্জ্যোতিষি প্রমাণং দাতুং সাক্ষিস্ৱরূপো ভূৎৱাগমৎ, သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တဒွါရာ ယထာ သရွွေ ဝိၑွသန္တိ တဒရ္ထံ သ တဇ္ဇျောတိၐိ ပြမာဏံ ဒါတုံ သာက္ၐိသွရူပေါ ဘူတွာဂမတ်, satyavEdaH| Sanskrit Bible (NT) in Cologne Script tadvArA yathA sarvvE vizvasanti tadarthaM sa tajjyOtiSi pramANaM dAtuM sAkSisvarUpO bhUtvAgamat, સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તદ્વારા યથા સર્વ્વે વિશ્વસન્તિ તદર્થં સ તજ્જ્યોતિષિ પ્રમાણં દાતું સાક્ષિસ્વરૂપો ભૂત્વાગમત્, satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tadvArA yathA sarvve vizvasanti tadarthaM sa tajjyotiSi pramANaM dAtuM sAkSisvarUpo bhUtvAgamat, |
तथापि ये ये तमगृह्लन् अर्थात् तस्य नाम्नि व्यश्वसन् तेभ्य ईश्वरस्य पुत्रा भवितुम् अधिकारम् अददात्।
ततो योहनपि प्रचार्य्य साक्ष्यमिदं दत्तवान् यो मम पश्चाद् आगमिष्यति स मत्तो गुरुतरः; यतो मत्पूर्व्वं स विद्यमान आसीत्; यदर्थम् अहं साक्ष्यमिदम् अदां स एषः।
त्वं कः? इति वाक्यं प्रेष्टुं यदा यिहूदीयलोका याजकान् लेविलोकांश्च यिरूशालमो योहनः समीपे प्रेषयामासुः,
तदा पौल उक्तवान् इतः परं य उपस्थास्यति तस्मिन् अर्थत यीशुख्रीष्टे विश्वसितव्यमित्युक्त्वा योहन् मनःपरिवर्त्तनसूचकेन मज्जनेन जले लोकान् अमज्जयत्।
कालावस्थातः पूर्व्वस्माच्च यो निगूढभाव ईश्वरे गुप्त आसीत् तदीयनियमं सर्व्वान् ज्ञापयामि।
केचिद् यथा विलम्बं मन्यन्ते तथा प्रभुः स्वप्रतिज्ञायां विलम्बते तन्नहि किन्तु कोऽपि यन्न विनश्येत् सर्व्वं एव मनःपरावर्त्तनं गच्छेयुरित्यभिलषन् सो ऽस्मान् प्रति दीर्घसहिष्णुतां विदधाति।