तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
योहन 1:40 - सत्यवेदः। Sanskrit NT in Devanagari यौ द्वौ योहनो वाक्यं श्रुत्वा यिशोः पश्चाद् आगमतां तयोः शिमोन्पितरस्य भ्राता आन्द्रियः अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যৌ দ্ৱৌ যোহনো ৱাক্যং শ্ৰুৎৱা যিশোঃ পশ্চাদ্ আগমতাং তযোঃ শিমোন্পিতৰস্য ভ্ৰাতা আন্দ্ৰিযঃ সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যৌ দ্ৱৌ যোহনো ৱাক্যং শ্রুৎৱা যিশোঃ পশ্চাদ্ আগমতাং তযোঃ শিমোন্পিতরস্য ভ্রাতা আন্দ্রিযঃ သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယော် ဒွေါ် ယောဟနော ဝါကျံ ၑြုတွာ ယိၑေား ပၑ္စာဒ် အာဂမတာံ တယေား ၑိမောန္ပိတရသျ ဘြာတာ အာန္ဒြိယး satyavEdaH| Sanskrit Bible (NT) in Cologne Script yau dvau yOhanO vAkyaM zrutvA yizOH pazcAd AgamatAM tayOH zimOnpitarasya bhrAtA AndriyaH સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૌ દ્વૌ યોહનો વાક્યં શ્રુત્વા યિશોઃ પશ્ચાદ્ આગમતાં તયોઃ શિમોન્પિતરસ્ય ભ્રાતા આન્દ્રિયઃ satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yau dvau yohano vAkyaM zrutvA yizoH pazcAd AgamatAM tayoH zimonpitarasya bhrAtA AndriyaH |
तेषां द्वादशप्रेष्याणां नामान्येतानि। प्रथमं शिमोन् यं पितरं वदन्ति, ततः परं तस्य सहज आन्द्रियः, सिवदियस्य पुत्रो याकूब्
अनन्तरं यीशुरेकदा गिनेषरत्ह्दस्य तीर उत्तिष्ठति, तदा लोका ईश्वरीयकथां श्रोतुं तदुपरि प्रपतिताः।
ततः सोवादित् एत्य पश्यतं। ततो दिवसस्य तृतीयप्रहरस्य गतत्वात् तौ तद्दिनं तस्य सङ्गेऽस्थातां।
तदा शिष्याः परस्परं प्रष्टुम् आरम्भन्त, किमस्मै कोपि किमपि भक्ष्यमानीय दत्तवान्?
नगरं प्रविश्य पितरो याकूब् योहन् आन्द्रियः फिलिपः थोमा बर्थजमयो मथिराल्फीयपुत्रो याकूब् उद्योगाी शिमोन् याकूबो भ्राता यिहूदा एते सर्व्वे यत्र स्थाने प्रवसन्ति तस्मिन् उपरितनप्रकोष्ठे प्राविशन्।