हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।
योहन 1:24 - सत्यवेदः। Sanskrit NT in Devanagari ये प्रेषितास्ते फिरूशिलोकाः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যে প্ৰেষিতাস্তে ফিৰূশিলোকাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যে প্রেষিতাস্তে ফিরূশিলোকাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယေ ပြေၐိတာသ္တေ ဖိရူၑိလောကား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yE prESitAstE phirUzilOkAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યે પ્રેષિતાસ્તે ફિરૂશિલોકાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ye preSitAste phirUzilokAH| |
हे अन्धाः फिरूशिलोका आदौ पानपात्राणां भोजनपात्राणाञ्चाभ्यन्तरं परिष्कुरुत, तेन तेषां बहिरपि परिष्कारिष्यते।
किन्तु फिरूशिनो व्यवस्थापकाश्च तेन न मज्जिताः स्वान् प्रतीश्वरस्योपदेशं निष्फलम् अकुर्व्वन्।
तदा सोवदत्। परमेशस्य पन्थानं परिष्कुरुत सर्व्वतः। इतीदं प्रान्तरे वाक्यं वदतः कस्यचिद्रवः। कथामिमां यस्मिन् यिशयियो भविष्यद्वादी लिखितवान् सोहम्।
तदा तेऽपृच्छन् यदि नाभिषिक्तोसि एलियोसि न स भविष्यद्वाद्यपि नासि च, तर्हि लोकान् मज्जयसि कुतः?
यतः सिदूकिलोका उत्थानं स्वर्गीयदूता आत्मानश्च सर्व्वेषाम् एतेषां कमपि न मन्यन्ते, किन्तु फिरूशिनः सर्व्वम् अङ्गीकुर्व्वन्ति।
अस्माकं सर्व्वेभ्यः शुद्धतमं यत् फिरूशीयमतं तदवलम्बी भूत्वाहं कालं यापितवान् ये जना आ बाल्यकालान् मां जानान्ति ते एतादृशं साक्ष्यं यदि ददाति तर्हि दातुं शक्नुवन्ति।