ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 5:16 - सत्यवेदः। Sanskrit NT in Devanagari

यूयं परस्परम् अपराधान् अङ्गीकुरुध्वम् आरोग्यप्राप्त्यर्थञ्चैकजनो ऽन्यस्य कृते प्रार्थनां करोतु धार्म्मिकस्य सयत्ना प्रार्थना बहुशक्तिविशिष्टा भवति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যূযং পৰস্পৰম্ অপৰাধান্ অঙ্গীকুৰুধ্ৱম্ আৰোগ্যপ্ৰাপ্ত্যৰ্থঞ্চৈকজনো ঽন্যস্য কৃতে প্ৰাৰ্থনাং কৰোতু ধাৰ্ম্মিকস্য সযত্না প্ৰাৰ্থনা বহুশক্তিৱিশিষ্টা ভৱতি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যূযং পরস্পরম্ অপরাধান্ অঙ্গীকুরুধ্ৱম্ আরোগ্যপ্রাপ্ত্যর্থঞ্চৈকজনো ঽন্যস্য কৃতে প্রার্থনাং করোতু ধার্ম্মিকস্য সযত্না প্রার্থনা বহুশক্তিৱিশিষ্টা ভৱতি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယူယံ ပရသ္ပရမ် အပရာဓာန် အင်္ဂီကုရုဓွမ် အာရောဂျပြာပ္တျရ္ထဉ္စဲကဇနော 'နျသျ ကၖတေ ပြာရ္ထနာံ ကရောတု ဓာရ္မ္မိကသျ သယတ္နာ ပြာရ္ထနာ ဗဟုၑက္တိဝိၑိၐ္ဋာ ဘဝတိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yUyaM parasparam aparAdhAn aggIkurudhvam ArOgyaprAptyarthanjcaikajanO 'nyasya kRtE prArthanAM karOtu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યૂયં પરસ્પરમ્ અપરાધાન્ અઙ્ગીકુરુધ્વમ્ આરોગ્યપ્રાપ્ત્યર્થઞ્ચૈકજનો ઽન્યસ્ય કૃતે પ્રાર્થનાં કરોતુ ધાર્મ્મિકસ્ય સયત્ના પ્રાર્થના બહુશક્તિવિશિષ્ટા ભવતિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yUyaM parasparam aparAdhAn aGgIkurudhvam ArogyaprAptyarthaJcaikajano 'nyasya kRte prArthanAM karotu dhArmmikasya sayatnA prArthanA bahuzaktiviziSTA bhavati|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 5:16
68 अन्तरसन्दर्भाः  

तथा विश्वस्य प्रार्थ्य युष्माभि र्यद् याचिष्यते, तदेव प्राप्स्यते।


स्वीयं स्वीयं दुरितम् अङ्गीकृत्य तस्यां यर्द्दनि तेन मज्जिता बभूवुः।


ततो यिहूदादेशयिरूशालम्नगरनिवासिनः सर्व्वे लोका बहि र्भूत्वा तस्य समीपमागत्य स्वानि स्वानि पापान्यङ्गीकृत्य यर्द्दननद्यां तेन मज्जिता बभूवुः।


अथ ते प्रस्थाय सर्व्वत्र सुसंवादं प्रचारयितुं पीडितान् स्वस्थान् कर्त्तुञ्च ग्रामेषु भ्रमितुं प्रारेभिरे।


ईश्वरः पापिनां कथां न शृणोति किन्तु यो जनस्तस्मिन् भक्तिं कृत्वा तदिष्टक्रियां करोति तस्यैव कथां शृणोति एतद् वयं जानीमः।


फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;


येषामनेकेषां लोकानां प्रतीतिरजायत त आगत्य स्वैः कृताः क्रियाः प्रकाशरूपेणाङ्गीकृतवन्तः।


तदा शिमोन् अकथयत् तर्हि युवाभ्यामुदिता कथा मयि यथा न फलति तदर्थं युवां मन्निमित्तं प्रभौ प्रार्थनां कुरुतं।


लिपि र्यथास्ते, नैकोपि धार्म्मिको जनः।


अपरम् एकस्य जनस्याज्ञालङ्घनाद् यथा बहवो ऽपराधिनो जातास्तद्वद् एकस्याज्ञाचरणाद् बहवः सपुण्यीकृता भवन्ति।


वयं यद् दिनम् आरभ्य तां वार्त्तां श्रुतवन्तस्तदारभ्य निरन्तरं युष्माकं कृते प्रार्थनां कुर्म्मः फलतो यूयं यत् पूर्णाभ्याम् आत्मिकज्ञानवुद्धिभ्याम् ईश्वरस्याभितमं सम्पूर्णरूपेणावगच्छेत,


निरन्तरं प्रार्थनां कुरुध्वं।


शान्तिदायक ईश्वरः स्वयं युष्मान् सम्पूर्णत्वेन पवित्रान् करोतु, अपरम् अस्मत्प्रभो र्यीशुख्रीष्टस्यागमनं यावद् युष्माकम् आत्मानः प्राणाः शरीराणि च निखिलानि निर्द्दोषत्वेन रक्ष्यन्तां।


हे भ्रातरः, अस्माकं कृते प्रार्थनां कुरुध्वं।


विश्वासेन हाबिल् ईश्वरमुद्दिश्य काबिलः श्रेष्ठं बलिदानं कृतवान् तस्माच्चेश्वरेण तस्य दानान्यधि प्रमाणे दत्ते स धार्म्मिक इत्यस्य प्रमाणं लब्धवान् तेन विश्वासेन च स मृतः सन् अद्यापि भाषते।


अपरं तदानीं यान्यदृश्यान्यासन् तानीश्वरेणादिष्टः सन् नोहो विश्वासेन भीत्वा स्वपरिजनानां रक्षार्थं पोतं निर्म्मितवान् तेन च जगज्जनानां दोषान् दर्शितवान् विश्वासात् लभ्यस्य पुण्यस्याधिकारी बभूव च।


यथा च दुर्ब्बलस्य सन्धिस्थानं न भज्येत स्वस्थं तिष्ठेत् तथा स्वचरणार्थं सरलं मार्गं निर्म्मात।


अपरञ्च यूयम् अस्मन्निमित्तिं प्रार्थनां कुरुत यतो वयम् उत्तममनोविशिष्टाः सर्व्वत्र सदाचारं कर्त्तुम् इच्छुकाश्च भवाम इति निश्चितं जानीमः।


वयं यत् पापेभ्यो निवृत्य धर्म्मार्थं जीवामस्तदर्थं स स्वशरीरेणास्माकं पापानि क्रुश ऊढवान् तस्य प्रहारै र्यूयं स्वस्था अभवत।


यच्च प्रार्थयामहे तत् तस्मात् प्राप्नुमः, यतो वयं तस्याज्ञाः पालयामस्तस्य साक्षात् तुष्टिजनकम् आचारं कुर्म्मश्च।