ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 5:11 - सत्यवेदः। Sanskrit NT in Devanagari

पश्यत धैर्य्यशीला अस्माभि र्धन्या उच्यन्ते। आयूबो धैर्य्यं युष्माभिरश्रावि प्रभोः परिणामश्चादर्शि यतः प्रभु र्बहुकृपः सकरुणश्चास्ति।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্যত ধৈৰ্য্যশীলা অস্মাভি ৰ্ধন্যা উচ্যন্তে| আযূবো ধৈৰ্য্যং যুষ্মাভিৰশ্ৰাৱি প্ৰভোঃ পৰিণামশ্চাদৰ্শি যতঃ প্ৰভু ৰ্বহুকৃপঃ সকৰুণশ্চাস্তি|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্যত ধৈর্য্যশীলা অস্মাভি র্ধন্যা উচ্যন্তে| আযূবো ধৈর্য্যং যুষ্মাভিরশ্রাৱি প্রভোঃ পরিণামশ্চাদর্শি যতঃ প্রভু র্বহুকৃপঃ সকরুণশ্চাস্তি|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑျတ ဓဲရျျၑီလာ အသ္မာဘိ ရ္ဓနျာ ဥစျန္တေ၊ အာယူဗော ဓဲရျျံ ယုၐ္မာဘိရၑြာဝိ ပြဘေား ပရိဏာမၑ္စာဒရ္ၑိ ယတး ပြဘု ရ္ဗဟုကၖပး သကရုဏၑ္စာသ္တိ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazyata dhairyyazIlA asmAbhi rdhanyA ucyantE| AyUbO dhairyyaM yuSmAbhirazrAvi prabhOH pariNAmazcAdarzi yataH prabhu rbahukRpaH sakaruNazcAsti|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્યત ધૈર્ય્યશીલા અસ્માભિ ર્ધન્યા ઉચ્યન્તે| આયૂબો ધૈર્ય્યં યુષ્માભિરશ્રાવિ પ્રભોઃ પરિણામશ્ચાદર્શિ યતઃ પ્રભુ ર્બહુકૃપઃ સકરુણશ્ચાસ્તિ|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazyata dhairyyazIlA asmAbhi rdhanyA ucyante| AyUbo dhairyyaM yuSmAbhirazrAvi prabhoH pariNAmazcAdarzi yataH prabhu rbahukRpaH sakaruNazcAsti|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 5:11
53 अन्तरसन्दर्भाः  

मन्नमहेतोः सर्व्वे जना युष्मान् ऋृतीयिष्यन्ते, किन्तु यः शेषं यावद् धैर्य्यं घृत्वा स्थास्यति, स त्रायिष्यते।


ये बिभ्यति जनास्तस्मात् तेषां सन्तानपंक्तिषु। अनुकम्पा तदीया च सर्व्वदैव सुतिष्ठति।


यो याचते स प्राप्नोति, यो मृगयते स एवोद्देशं प्राप्नोति, यो द्वारम् आहन्ति तदर्थं द्वारं मोच्यते।


अत एव स यथा दयालु र्यूयमपि तादृशा दयालवो भवत।


अपरं तव मनसः परिवर्त्तनं कर्त्तुम् इश्वरस्यानुग्रहो भवति तन्न बुद्ध्वा त्वं किं तदीयानुग्रहक्षमाचिरसहिष्णुत्वनिधिं तुच्छीकरोषि?


तस्माद् अनुग्रहात् स येन प्रियतमेन पुत्रेणास्मान् अनुगृहीतवान्,


किन्तु करुणानिधिरीश्वरो येन महाप्रेम्नास्मान् दयितवान्


किन्तु वयं विनाशजनिकां धर्म्मात् निवृत्तिं न कुर्व्वाणा आत्मनः परित्राणाय विश्वासं कुर्व्वामहेे।


यतो वयं ख्रीष्टस्यांशिनो जाताः किन्तु प्रथमविश्वासस्य दृढत्वम् अस्माभिः शेषं यावद् अमोघं धारयितव्यं।


वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।


यो जनः परीक्षां सहते स एव धन्यः, यतः परीक्षितत्वं प्राप्य स प्रभुना स्वप्रेमकारिभ्यः प्रतिज्ञातं जीवनमुकुटं लप्स्यते।


हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।


अतएव यूयं मनःकटिबन्धनं कृत्वा प्रबुद्धाः सन्तो यीशुख्रीष्टस्य प्रकाशसमये युष्मासु वर्त्तिष्यमानस्यानुग्रहस्य सम्पूर्णां प्रत्याशां कुरुत।


यदि च धर्म्मार्थं क्लिश्यध्वं तर्हि धन्या भविष्यथ। तेषाम् आशङ्कया यूयं न बिभीत न विङ्क्त वा।


प्रभु र्भक्तान् परीक्षाद् उद्धर्त्तुं विचारदिनञ्च यावद् दण्ड्यामानान् अधार्म्मिकान् रोद्धुं पारयति,