ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 4:9 - सत्यवेदः। Sanskrit NT in Devanagari

यूयम् उद्विजध्वं शोचत विलपत च, युष्माकं हासः शोकाय, आनन्दश्च कातरतायै परिवर्त्तेतां।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

যূযম্ উদ্ৱিজধ্ৱং শোচত ৱিলপত চ, যুষ্মাকং হাসঃ শোকায, আনন্দশ্চ কাতৰতাযৈ পৰিৱৰ্ত্তেতাং|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

যূযম্ উদ্ৱিজধ্ৱং শোচত ৱিলপত চ, যুষ্মাকং হাসঃ শোকায, আনন্দশ্চ কাতরতাযৈ পরিৱর্ত্তেতাং|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ယူယမ် ဥဒွိဇဓွံ ၑောစတ ဝိလပတ စ, ယုၐ္မာကံ ဟာသး ၑောကာယ, အာနန္ဒၑ္စ ကာတရတာယဲ ပရိဝရ္တ္တေတာံ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

yUyam udvijadhvaM zOcata vilapata ca, yuSmAkaM hAsaH zOkAya, Anandazca kAtaratAyai parivarttEtAM|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

યૂયમ્ ઉદ્વિજધ્વં શોચત વિલપત ચ, યુષ્માકં હાસઃ શોકાય, આનન્દશ્ચ કાતરતાયૈ પરિવર્ત્તેતાં|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

yUyam udvijadhvaM zocata vilapata ca, yuSmAkaM hAsaH zokAya, Anandazca kAtaratAyai parivarttetAM|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 4:9
25 अन्तरसन्दर्भाः  

ततस्ते प्रत्यवदन्, तान् कलुषिणो दारुणयातनाभिराहनिष्यति, ये च समयानुक्रमात् फलानि दास्यन्ति, तादृशेषु कृषीवलेषु क्षेत्रं समर्पयिष्यति।


खिद्यमाना मनुजा धन्याः, यस्मात् ते सान्त्वनां प्राप्सन्ति।


तदा इब्राहीम् बभाषे, हे पुत्र त्वं जीवन् सम्पदं प्राप्तवान् इलियासरस्तु विपदं प्राप्तवान् एतत् स्मर, किन्तु सम्प्रति तस्य सुखं तव च दुःखं भवति।


हे अधुना क्षुधितलोका यूयं धन्या यतो यूयं तर्प्स्यथ; हे इह रोदिनो जना यूयं धन्या यतो यूयं हसिष्यथ।


इह हसन्तो यूयं वत युष्माभिः शोचितव्यं रोदितव्यञ्च।