याकूब 4:17 - सत्यवेदः। Sanskrit NT in Devanagari अतो यः कश्चित् सत्कर्म्म कर्त्तं विदित्वा तन्न करोति तस्य पापं जायते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অতো যঃ কশ্চিৎ সৎকৰ্ম্ম কৰ্ত্তং ৱিদিৎৱা তন্ন কৰোতি তস্য পাপং জাযতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অতো যঃ কশ্চিৎ সৎকর্ম্ম কর্ত্তং ৱিদিৎৱা তন্ন করোতি তস্য পাপং জাযতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အတော ယး ကၑ္စိတ် သတ္ကရ္မ္မ ကရ္တ္တံ ဝိဒိတွာ တန္န ကရောတိ တသျ ပါပံ ဇာယတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script atO yaH kazcit satkarmma karttaM viditvA tanna karOti tasya pApaM jAyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અતો યઃ કશ્ચિત્ સત્કર્મ્મ કર્ત્તં વિદિત્વા તન્ન કરોતિ તસ્ય પાપં જાયતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script ato yaH kazcit satkarmma karttaM viditvA tanna karoti tasya pApaM jAyate| |
तेषां सन्निधिम् आगत्य यद्यहं नाकथयिष्यं तर्हि तेषां पापं नाभविष्यत् किन्त्वधुना तेषां पापमाच्छादयितुम् उपायो नास्ति।
तदा यीशुरवादीद् यद्यन्धा अभवत तर्हि पापानि नातिष्ठन् किन्तु पश्यामीति वाक्यवदनाद् युष्माकं पापानि तिष्ठन्ति।
ये जना एतादृशं कर्म्म कुर्व्वन्ति तएव मृतियोग्या ईश्वरस्य विचारमीदृशं ज्ञात्वापि त एतादृशं कर्म्म स्वयं कुर्व्वन्ति केवलमिति नहि किन्तु तादृशकर्म्मकारिषु लोकेष्वपि प्रीयन्ते।
तर्हि यत् स्वयं हितकृत् तत् किं मम मृत्युजनकम् अभवत्? नेत्थं भवतु; किन्तु पापं यत् पातकमिव प्रकाशते तथा निदेशेन पापं यदतीव पातकमिव प्रकाशते तदर्थं हितोपायेन मम मरणम् अजनयत्।
तेषां पक्षे धर्म्मपथस्य ज्ञानाप्राप्ति र्वरं न च निर्द्दिष्टात् पवित्रविधिमार्गात् ज्ञानप्राप्तानां परावर्त्तनं।