ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
याकूब 4:12 - सत्यवेदः। Sanskrit NT in Devanagari अद्वितीयो व्यवस्थापको विचारयिता च स एवास्ते यो रक्षितुं नाशयितुञ्च पारयति। किन्तु कस्त्वं यत् परस्य विचारं करोषि? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script অদ্ৱিতীযো ৱ্যৱস্থাপকো ৱিচাৰযিতা চ স এৱাস্তে যো ৰক্ষিতুং নাশযিতুঞ্চ পাৰযতি| কিন্তু কস্ত্ৱং যৎ পৰস্য ৱিচাৰং কৰোষি? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script অদ্ৱিতীযো ৱ্যৱস্থাপকো ৱিচারযিতা চ স এৱাস্তে যো রক্ষিতুং নাশযিতুঞ্চ পারযতি| কিন্তু কস্ত্ৱং যৎ পরস্য ৱিচারং করোষি? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အဒွိတီယော ဝျဝသ္ထာပကော ဝိစာရယိတာ စ သ ဧဝါသ္တေ ယော ရက္ၐိတုံ နာၑယိတုဉ္စ ပါရယတိ၊ ကိန္တု ကသ္တွံ ယတ် ပရသျ ဝိစာရံ ကရောၐိ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script advitIyO vyavasthApakO vicArayitA ca sa EvAstE yO rakSituM nAzayitunjca pArayati| kintu kastvaM yat parasya vicAraM karOSi? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script અદ્વિતીયો વ્યવસ્થાપકો વિચારયિતા ચ સ એવાસ્તે યો રક્ષિતું નાશયિતુઞ્ચ પારયતિ| કિન્તુ કસ્ત્વં યત્ પરસ્ય વિચારં કરોષિ? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script advitIyo vyavasthApako vicArayitA ca sa evAste yo rakSituM nAzayituJca pArayati| kintu kastvaM yat parasya vicAraM karoSi? |
ये कायं हन्तुं शक्नुवन्ति नात्मानं, तेभ्यो मा भैष्ट; यः कायात्मानौ निरये नाशयितुं, शक्नोति, ततो बिभीत।
तर्हि कस्माद् भेतव्यम् इत्यहं वदामि, यः शरीरं नाशयित्वा नरकं निक्षेप्तुं शक्नोति तस्मादेव भयं कुरुत, पुनरपि वदामि तस्मादेव भयं कुरुत।
इत्थं सति वयम् अद्यारभ्य परस्परं न दूषयन्तः स्वभ्रातु र्विघ्नो व्याघातो वा यन्न जायेत तादृशीमीहां कुर्म्महे।
हे परदासस्य दूषयितस्त्वं कः? निजप्रभोः समीपे तेन पदस्थेन पदच्युतेन वा भवितव्यं स च पदस्थ एव भविष्यति यत ईश्वरस्तं पदस्थं कर्त्तुं शक्नोति।
हे परदूषक मनुष्य यः कश्चन त्वं भवसि तवोत्तरदानाय पन्था नास्ति यतो यस्मात् कर्म्मणः परस्त्वया दूष्यते तस्मात् त्वमपि दूष्यसे, यतस्तं दूषयन्नपि त्वं तद्वद् आचरसि।
हे ईश्वरस्य प्रतिपक्ष मर्त्य त्वं कः? एतादृशं मां कुतः सृष्टवान्? इति कथां सृष्टवस्तु स्रष्ट्रे किं कथयिष्यति?
ततो हेतो र्ये मानवास्तेनेश्वरस्य सन्निधिं गच्छन्ति तान् स शेषं यावत् परित्रातुं शक्नोति यतस्तेषां कृते प्रार्थनां कर्त्तुं स सततं जीवति।
हे भ्रातरः, यूयं यद् दण्ड्या न भवेत तदर्थं परस्परं न ग्लायत, पश्यत विचारयिता द्वारसमीपे तिष्ठति।