ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 3:4 - सत्यवेदः। Sanskrit NT in Devanagari

पश्यत ये पोता अतीव बृहदाकाराः प्रचण्डवातैश्च चालितास्तेऽपि कर्णधारस्य मनोऽभिमताद् अतिक्षुद्रेण कर्णेन वाञ्छितं स्थानं प्रत्यनुवर्त्तन्ते।

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

পশ্যত যে পোতা অতীৱ বৃহদাকাৰাঃ প্ৰচণ্ডৱাতৈশ্চ চালিতাস্তেঽপি কৰ্ণধাৰস্য মনোঽভিমতাদ্ অতিক্ষুদ্ৰেণ কৰ্ণেন ৱাঞ্ছিতং স্থানং প্ৰত্যনুৱৰ্ত্তন্তে|

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

পশ্যত যে পোতা অতীৱ বৃহদাকারাঃ প্রচণ্ডৱাতৈশ্চ চালিতাস্তেঽপি কর্ণধারস্য মনোঽভিমতাদ্ অতিক্ষুদ্রেণ কর্ণেন ৱাঞ্ছিতং স্থানং প্রত্যনুৱর্ত্তন্তে|

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပၑျတ ယေ ပေါတာ အတီဝ ဗၖဟဒါကာရား ပြစဏ္ဍဝါတဲၑ္စ စာလိတာသ္တေ'ပိ ကရ္ဏဓာရသျ မနော'ဘိမတာဒ် အတိက္ၐုဒြေဏ ကရ္ဏေန ဝါဉ္ဆိတံ သ္ထာနံ ပြတျနုဝရ္တ္တန္တေ၊

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizca cAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEna vAnjchitaM sthAnaM pratyanuvarttantE|

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પશ્યત યે પોતા અતીવ બૃહદાકારાઃ પ્રચણ્ડવાતૈશ્ચ ચાલિતાસ્તેઽપિ કર્ણધારસ્ય મનોઽભિમતાદ્ અતિક્ષુદ્રેણ કર્ણેન વાઞ્છિતં સ્થાનં પ્રત્યનુવર્ત્તન્તે|

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pazyata ye potA atIva bRhadAkArAH pracaNDavAtaizca cAlitAste'pi karNadhArasya mano'bhimatAd atikSudreNa karNena vAJchitaM sthAnaM pratyanuvarttante|

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 3:4
8 अन्तरसन्दर्भाः  

पित्रा मयि सर्व्वाणि समर्पितानि, पितरं विना कोपि पुत्रं न जानाति, यान् प्रति पुत्रेण पिता प्रकाश्यते तान् विना पुत्राद् अन्यः कोपि पितरं न जानाति।


पश्चात् सागरस्य मध्यं तेषु गतेषु तादृशः प्रबलो झञ्भ्शनिल उदतिष्ठत्, येन महातरङ्ग उत्थाय तरणिं छादितवान्, किन्तु स निद्रित आसीत्।


तदा शतसेनापतिः पौैेलोक्तवाक्यतोपि कर्णधारस्य पोतवणिजश्च वाक्यं बहुमंस्त।


पश्यत वयम् अश्वान् वशीकर्त्तुं तेषां वक्त्रेषु खलीनान् निधाय तेषां कृत्स्नं शरीरम् अनुवर्त्तयामः।


तद्वद् रसनापि क्षुद्रतराङ्गं सन्ती दर्पवाक्यानि भाषते। पश्य कीदृङ्महारण्यं दह्यते ऽल्पेन वह्निना।