याकूब 3:18 - सत्यवेदः। Sanskrit NT in Devanagari शान्त्याचारिभिः शान्त्या धर्म्मफलं रोप्यते। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script শান্ত্যাচাৰিভিঃ শান্ত্যা ধৰ্ম্মফলং ৰোপ্যতে| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script শান্ত্যাচারিভিঃ শান্ত্যা ধর্ম্মফলং রোপ্যতে| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ၑာန္တျာစာရိဘိး ၑာန္တျာ ဓရ္မ္မဖလံ ရောပျတေ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script zAntyAcAribhiH zAntyA dharmmaphalaM rOpyatE| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script શાન્ત્યાચારિભિઃ શાન્ત્યા ધર્મ્મફલં રોપ્યતે| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script zAntyAcAribhiH zAntyA dharmmaphalaM ropyate| |
यश्छिनत्ति स वेतनं लभते अनन्तायुःस्वरूपं शस्यं स गृह्लाति च, तेनैव वप्ता छेत्ता च युगपद् आनन्दतः।
स्वशरीरार्थं येन बीजम् उप्यते तेन शरीराद् विनाशरूपं शस्यं लप्स्यते किन्त्वात्मनः कृते येन बीजम् उप्यते तेनात्मतोऽनन्तजीवितरूपं शस्यं लप्स्यते।
ख्रीष्टस्य दिनं यावद् युष्माकं सारल्यं निर्विघ्नत्वञ्च भवतु, ईश्वरस्य गौरवाय प्रशंसायै च यीशुना ख्रीष्टेन पुण्यफलानां पूर्णता युष्मभ्यं दीयताम् इति।
शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।