ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 2:22 - सत्यवेदः। Sanskrit NT in Devanagari

प्रत्यये तस्य कर्म्मणां सहकारिणि जाते कर्म्मभिः प्रत्ययः सिद्धो ऽभवत् तत् किं पश्यसि?

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

প্ৰত্যযে তস্য কৰ্ম্মণাং সহকাৰিণি জাতে কৰ্ম্মভিঃ প্ৰত্যযঃ সিদ্ধো ঽভৱৎ তৎ কিং পশ্যসি?

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

প্রত্যযে তস্য কর্ম্মণাং সহকারিণি জাতে কর্ম্মভিঃ প্রত্যযঃ সিদ্ধো ঽভৱৎ তৎ কিং পশ্যসি?

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ပြတျယေ တသျ ကရ္မ္မဏာံ သဟကာရိဏိ ဇာတေ ကရ္မ္မဘိး ပြတျယး သိဒ္ဓေါ 'ဘဝတ် တတ် ကိံ ပၑျသိ?

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

pratyayE tasya karmmaNAM sahakAriNi jAtE karmmabhiH pratyayaH siddhO 'bhavat tat kiM pazyasi?

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

પ્રત્યયે તસ્ય કર્મ્મણાં સહકારિણિ જાતે કર્મ્મભિઃ પ્રત્યયઃ સિદ્ધો ઽભવત્ તત્ કિં પશ્યસિ?

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

pratyaye tasya karmmaNAM sahakAriNi jAte karmmabhiH pratyayaH siddho 'bhavat tat kiM pazyasi?

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 2:22
8 अन्तरसन्दर्भाः  

ततो यीशुरवदद् ईश्वरो यं प्रैरयत् तस्मिन् विश्वसनम् ईश्वराभिमतं कर्म्म।


ख्रीष्टे यीशौ त्वक्छेदात्वक्छेदयोः किमपि गुणं नास्ति किन्तु प्रेम्ना सफलो विश्वास एव गुणयुक्तः।


अस्माकं तातस्येश्वरस्य साक्षात् प्रभौ यीशुख्रीष्टे युष्माकं विश्वासेन यत् कार्य्यं प्रेम्ना यः परिश्रमः प्रत्याशया च या तितिक्षा जायते


किञ्च कश्चिद् इदं वदिष्यति तव प्रत्ययो विद्यते मम च कर्म्माणि विद्यन्ते, त्वं कर्म्महीनं स्वप्रत्ययं मां दर्शय तर्ह्यहमपि मत्कर्म्मभ्यः स्वप्रत्ययं त्वां दर्शयिष्यामि।


यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः।