तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।
याकूब 2:16 - सत्यवेदः। Sanskrit NT in Devanagari यूयं सकुशलं गत्वोष्णगात्रा भवत तृप्यत चेति तर्ह्येतेन किं फलं? अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যূযং সকুশলং গৎৱোষ্ণগাত্ৰা ভৱত তৃপ্যত চেতি তৰ্হ্যেতেন কিং ফলং? সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যূযং সকুশলং গৎৱোষ্ণগাত্রা ভৱত তৃপ্যত চেতি তর্হ্যেতেন কিং ফলং? သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယူယံ သကုၑလံ ဂတွောၐ္ဏဂါတြာ ဘဝတ တၖပျတ စေတိ တရှျေတေန ကိံ ဖလံ? satyavEdaH| Sanskrit Bible (NT) in Cologne Script yUyaM sakuzalaM gatvOSNagAtrA bhavata tRpyata cEti tarhyEtEna kiM phalaM? સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યૂયં સકુશલં ગત્વોષ્ણગાત્રા ભવત તૃપ્યત ચેતિ તર્હ્યેતેન કિં ફલં? satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yUyaM sakuzalaM gatvoSNagAtrA bhavata tRpyata ceti tarhyetena kiM phalaM? |
तदानीं यीशुः स्वशिष्यान् आहूय गदितवान्, एतज्जननिवहेषु मम दया जायते, एते दिनत्रयं मया साकं सन्ति, एषां भक्ष्यवस्तु च कञ्चिदपि नास्ति, तस्मादहमेतानकृताहारान् न विस्रक्ष्यामि, तथात्वे वर्त्ममध्ये क्लाम्येषुः।
यतो बुभुक्षिताय मह्यं भोज्यम् अदत्त, पिपासिताय पेयमदत्त, विदेशिनं मां स्वस्थानमनयत,
वस्त्रहीनं मां वसनं पर्य्यधापयत, पीडीतं मां द्रष्टुमागच्छत, कारास्थञ्च मां वीक्षितुम आगच्छत।
तदानीं यीशुस्तां गदितवान्, हे कन्ये तव प्रतीतिस्त्वाम् अरोगामकरोत् त्वं क्षेमेण व्रज स्वरोगान्मुक्ता च तिष्ठ।
अपरञ्च युष्माकं प्रेम कापट्यवर्जितं भवतु यद् अभद्रं तद् ऋतीयध्वं यच्च भद्रं तस्मिन् अनुरज्यध्वम्।
एतद् अहम् आज्ञया कथयामीति नहि किन्त्वन्येषाम् उत्साहकारणाद् युष्माकमपि प्रेम्नः सारल्यं परीक्षितुमिच्छता मयैतत् कथ्यते।