ऑनलाइन बाइबिल

विज्ञापनम्


समग्रं बाइबिलम् पुरातननियमः नवीननियमः




याकूब 2:15 - सत्यवेदः। Sanskrit NT in Devanagari

केषुचिद् भ्रातृषु भगिनीषु वा वसनहीनेषु प्रात्यहिकाहारहीनेषु च सत्सु युष्माकं कोऽपि तेभ्यः शरीरार्थं प्रयोजनीयानि द्रव्याणि न दत्वा यदि तान् वदेत्,

अध्यायं द्रष्टव्यम्

अधिकानि संस्करणानि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

কেষুচিদ্ ভ্ৰাতৃষু ভগিনীষু ৱা ৱসনহীনেষু প্ৰাত্যহিকাহাৰহীনেষু চ সৎসু যুষ্মাকং কোঽপি তেভ্যঃ শৰীৰাৰ্থং প্ৰযোজনীযানি দ্ৰৱ্যাণি ন দৎৱা যদি তান্ ৱদেৎ,

अध्यायं द्रष्टव्यम्

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

কেষুচিদ্ ভ্রাতৃষু ভগিনীষু ৱা ৱসনহীনেষু প্রাত্যহিকাহারহীনেষু চ সৎসু যুষ্মাকং কোঽপি তেভ্যঃ শরীরার্থং প্রযোজনীযানি দ্রৱ্যাণি ন দৎৱা যদি তান্ ৱদেৎ,

अध्यायं द्रष्टव्यम्

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

ကေၐုစိဒ် ဘြာတၖၐု ဘဂိနီၐု ဝါ ဝသနဟီနေၐု ပြာတျဟိကာဟာရဟီနေၐု စ သတ္သု ယုၐ္မာကံ ကော'ပိ တေဘျး ၑရီရာရ္ထံ ပြယောဇနီယာနိ ဒြဝျာဏိ န ဒတွာ ယဒိ တာန် ဝဒေတ်,

अध्यायं द्रष्टव्यम्

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

kESucid bhrAtRSu bhaginISu vA vasanahInESu prAtyahikAhArahInESu ca satsu yuSmAkaM kO'pi tEbhyaH zarIrArthaM prayOjanIyAni dravyANi na datvA yadi tAn vadEt,

अध्यायं द्रष्टव्यम्

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

કેષુચિદ્ ભ્રાતૃષુ ભગિનીષુ વા વસનહીનેષુ પ્રાત્યહિકાહારહીનેષુ ચ સત્સુ યુષ્માકં કોઽપિ તેભ્યઃ શરીરાર્થં પ્રયોજનીયાનિ દ્રવ્યાણિ ન દત્વા યદિ તાન્ વદેત્,

अध्यायं द्रष्टव्यम्

satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script

keSucid bhrAtRSu bhaginISu vA vasanahIneSu prAtyahikAhArahIneSu ca satsu yuSmAkaM ko'pi tebhyaH zarIrArthaM prayojanIyAni dravyANi na datvA yadi tAn vadet,

अध्यायं द्रष्टव्यम्
अन्ये अनुवादाः



याकूब 2:15
11 अन्तरसन्दर्भाः  

दरिद्राः सर्व्वदा युष्माभिः सह तिष्ठन्ति, तस्माद् यूयं यदेच्छथ तदैव तानुपकर्त्तां शक्नुथ, किन्त्वहं युभाभिः सह निरन्तरं न तिष्ठामि।


ततः सोवादीत् यस्य द्वे वसने विद्येते स वस्त्रहीनायैकं वितरतु किंञ्च यस्य खाद्यद्रव्यं विद्यते सोपि तथैव करोतु।


तस्माद् अन्यदेशीयलोकैः सार्द्धं विवादस्योपस्थितत्वात् ते तं हन्तुम् अचेष्टन्त।


बहवश्च प्रस्तराघातै र्हताः करपत्रै र्वा विदीर्णा यन्त्रै र्वा क्लिष्टाः खङ्गधारै र्वा व्यापादिताः। ते मेषाणां छागानां वा चर्म्माणि परिधाय दीनाः पीडिता दुःखार्त्ताश्चाभ्राम्यन्।


हे मम प्रियभ्रातरः, शृणुत, संसारे ये दरिद्रास्तान् ईश्वरो विश्वासेन धनिनः स्वप्रेमकारिभ्यश्च प्रतिश्रुतस्य राज्यस्याधिकारिणः कर्त्तुं किं न वरीतवान्? किन्तु दरिद्रो युष्माभिरवज्ञायते।


सांसारिकजीविकाप्राप्तो यो जनः स्वभ्रातरं दीनं दृष्ट्वा तस्मात् स्वीयदयां रुणद्धि तस्यान्तर ईश्वरस्य प्रेम कथं तिष्ठेत्?