यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"
याकूब 2:10 - सत्यवेदः। Sanskrit NT in Devanagari यतो यः कश्चित् कृत्स्नां व्यवस्थां पालयति स यद्येकस्मिन् विधौ स्खलति तर्हि सर्व्वेषाम् अपराधी भवति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script যতো যঃ কশ্চিৎ কৃৎস্নাং ৱ্যৱস্থাং পালযতি স যদ্যেকস্মিন্ ৱিধৌ স্খলতি তৰ্হি সৰ্ৱ্ৱেষাম্ অপৰাধী ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script যতো যঃ কশ্চিৎ কৃৎস্নাং ৱ্যৱস্থাং পালযতি স যদ্যেকস্মিন্ ৱিধৌ স্খলতি তর্হি সর্ৱ্ৱেষাম্ অপরাধী ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ယတော ယး ကၑ္စိတ် ကၖတ္သ္နာံ ဝျဝသ္ထာံ ပါလယတိ သ ယဒျေကသ္မိန် ဝိဓော် သ္ခလတိ တရှိ သရွွေၐာမ် အပရာဓီ ဘဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script yatO yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyEkasmin vidhau skhalati tarhi sarvvESAm aparAdhI bhavati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script યતો યઃ કશ્ચિત્ કૃત્સ્નાં વ્યવસ્થાં પાલયતિ સ યદ્યેકસ્મિન્ વિધૌ સ્ખલતિ તર્હિ સર્વ્વેષામ્ અપરાધી ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script yato yaH kazcit kRtsnAM vyavasthAM pAlayati sa yadyekasmin vidhau skhalati tarhi sarvveSAm aparAdhI bhavati| |
यावन्तो लोका व्यवस्थायाः कर्म्मण्याश्रयन्ति ते सर्व्वे शापाधीना भवन्ति यतो लिखितमास्ते, यथा, "यः कश्चिद् एतस्य व्यवस्थाग्रन्थस्य सर्व्ववाक्यानि निश्चिद्रं न पालयति स शप्त इति।"
अपरं यः कश्चित् छिन्नत्वग् भवति स कृत्स्नव्यवस्थायाः पालनम् ईश्वराय धारयतीति प्रमाणं ददामि।
यतः सर्व्वे वयं बहुविषयेषु स्खलामः, यः कश्चिद् वाक्ये न स्खलति स सिद्धपुरुषः कृत्स्नं वशीकर्त्तुं समर्थश्चास्ति।
तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।
अपरञ्च युष्मान् स्खलनाद् रक्षितुम् उल्लासेन स्वीयतेजसः साक्षात् निर्द्दोषान् स्थापयितुञ्च समर्थो