अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।
याकूब 1:24 - सत्यवेदः। Sanskrit NT in Devanagari आत्माकारे दृष्टे स प्रस्थाय कीदृश आसीत् तत् तत्क्षणाद् विस्मरति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script আত্মাকাৰে দৃষ্টে স প্ৰস্থায কীদৃশ আসীৎ তৎ তৎক্ষণাদ্ ৱিস্মৰতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script আত্মাকারে দৃষ্টে স প্রস্থায কীদৃশ আসীৎ তৎ তৎক্ষণাদ্ ৱিস্মরতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script အာတ္မာကာရေ ဒၖၐ္ဋေ သ ပြသ္ထာယ ကီဒၖၑ အာသီတ် တတ် တတ္က္ၐဏာဒ် ဝိသ္မရတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script AtmAkArE dRSTE sa prasthAya kIdRza AsIt tat tatkSaNAd vismarati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script આત્માકારે દૃષ્ટે સ પ્રસ્થાય કીદૃશ આસીત્ તત્ તત્ક્ષણાદ્ વિસ્મરતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script AtmAkAre dRSTe sa prasthAya kIdRza AsIt tat tatkSaNAd vismarati| |
अपरं मनुजा विस्मयं विलोक्य कथयामासुः, अहो वातसरित्पती अस्य किमाज्ञाग्राहिणौ? कीदृशोऽयं मानवः।
तस्मात् श्रोतारो मनःसु स्थापयित्वा कथयाम्बभूवुः कीदृशोयं बालो भविष्यति? अथ परमेश्वरस्तस्य सहायोभूत्।
तस्मात् स निमन्त्रयिता फिरूशी मनसा चिन्तयामास, यद्ययं भविष्यद्वादी भवेत् तर्हि एनं स्पृशति या स्त्री सा का कीदृशी चेति ज्ञातुं शक्नुयात् यतः सा दुष्टा।
यतोऽस्माकं सुसंवादः केवलशब्देन युष्मान् न प्रविश्य शक्त्या पवित्रेणात्मना महोत्साहेन च युष्मान् प्राविशत्। वयन्तु युष्माकं कृते युष्मन्मध्ये कीदृशा अभवाम तद् युष्माभि र्ज्ञायते।
यतो यः कश्चिद् वाक्यस्य कर्म्मकारी न भूत्वा केवलं तस्य श्रोता भवति स दर्पणे स्वीयशारीरिकवदनं निरीक्षमाणस्य मनुजस्य सदृशः।
किन्तु यः कश्चित् नत्वा मुक्तेः सिद्धां व्यवस्थाम् आलोक्य तिष्ठति स विस्मृतियुक्तः श्रोता न भूत्वा कर्म्मकर्त्तैव सन् स्वकार्य्ये धन्यो भविष्यति।
अतः सर्व्वैरेतै र्विकारे गन्तव्ये सति यस्मिन् आकाशमण्डलं दाहेन विकारिष्यते मूलवस्तूनि च तापेन गलिष्यन्ते