अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।
इब्रानियों 3:3 - सत्यवेदः। Sanskrit NT in Devanagari परिवाराच्च यद्वत् तत्स्थापयितुरधिकं गौरवं भवति तद्वत् मूससोऽयं बहुतरगौरवस्य योग्यो भवति। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script পৰিৱাৰাচ্চ যদ্ৱৎ তৎস্থাপযিতুৰধিকং গৌৰৱং ভৱতি তদ্ৱৎ মূসসোঽযং বহুতৰগৌৰৱস্য যোগ্যো ভৱতি| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script পরিৱারাচ্চ যদ্ৱৎ তৎস্থাপযিতুরধিকং গৌরৱং ভৱতি তদ্ৱৎ মূসসোঽযং বহুতরগৌরৱস্য যোগ্যো ভৱতি| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ပရိဝါရာစ္စ ယဒွတ် တတ္သ္ထာပယိတုရဓိကံ ဂေါ်ရဝံ ဘဝတိ တဒွတ် မူသသော'ယံ ဗဟုတရဂေါ်ရဝသျ ယောဂျော ဘဝတိ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script parivArAcca yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsasO'yaM bahutaragauravasya yOgyO bhavati| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script પરિવારાચ્ચ યદ્વત્ તત્સ્થાપયિતુરધિકં ગૌરવં ભવતિ તદ્વત્ મૂસસોઽયં બહુતરગૌરવસ્ય યોગ્યો ભવતિ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script parivArAcca yadvat tatsthApayituradhikaM gauravaM bhavati tadvat mUsaso'yaM bahutaragauravasya yogyo bhavati| |
अतोऽहं त्वां वदामि, त्वं पितरः (प्रस्तरः) अहञ्च तस्य प्रस्तरस्योपरि स्वमण्डलीं निर्म्मास्यामि, तेन निरयो बलात् तां पराजेतुं न शक्ष्यति।
आवामीश्वरेण सह कर्म्मकारिणौ, ईश्वरस्य यत् क्षेत्रम् ईश्वरस्य या निर्म्मितिः सा यूयमेव।
अक्षरै र्विलिखितपाषाणरूपिणी या मृत्योः सेवा सा यदीदृक् तेजस्विनी जाता यत्तस्याचिरस्थायिनस्तेजसः कारणात् मूससो मुखम् इस्रायेलीयलोकैः संद्रष्टुं नाशक्यत,
स एव समितिरूपायास्तनो र्मूर्द्धा किञ्च सर्व्वविषये स यद् अग्रियो भवेत् तदर्थं स एव मृतानां मध्यात् प्रथमत उत्थितोऽग्रश्च।
तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।
एकैकस्य निवेशनस्य परिजनानां स्थापयिता कश्चिद् विद्यते यश्च सर्व्वस्थापयिता स ईश्वर एव।
वयं तु यदि विश्वासस्योत्साहं श्लाघनञ्च शेषं यावद् धारयामस्तर्हि तस्य परिजना भवामः।