अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?
इफिसियों 5:7 - सत्यवेदः। Sanskrit NT in Devanagari तस्माद् यूयं तैः सहभागिनो न भवत। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script তস্মাদ্ যূযং তৈঃ সহভাগিনো ন ভৱত| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script তস্মাদ্ যূযং তৈঃ সহভাগিনো ন ভৱত| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script တသ္မာဒ် ယူယံ တဲး သဟဘာဂိနော န ဘဝတ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script tasmAd yUyaM taiH sahabhAginO na bhavata| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script તસ્માદ્ યૂયં તૈઃ સહભાગિનો ન ભવત| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script tasmAd yUyaM taiH sahabhAgino na bhavata| |
अपरम् अप्रत्ययिभिः सार्द्धं यूयम् एकयुगे बद्धा मा भूत, यस्माद् धर्म्माधर्म्मयोः कः सम्बन्धोऽस्ति? तिमिरेण सर्द्धं प्रभाया वा का तुलनास्ति?
अर्थत ईश्वरस्य शक्तेः प्रकाशात् तस्यानुग्रहेण यो वरो मह्यम् अदायि तेनाहं यस्य सुसंवादस्य परिचारकोऽभवं,
कस्यापि मूर्द्धि हस्तापर्णं त्वरया माकार्षीः। परपापानाञ्चांशी मा भव। स्वं शुचिं रक्ष।
ततः परं स्वर्गात् मयापर एष रवः श्रुतः, हे मम प्रजाः, यूयं यत् तस्याः पापानाम् अंशिनो न भवत तस्या दण्डैश्च दण्डयुक्ता न भवत तदर्थं ततो निर्गच्छत।