इदानीं हे भ्रातरो युष्माकं निष्ठां जनयितुं पवित्रीकृतलोकानां मध्येऽधिकारञ्च दातुं समर्थो य ईश्वरस्तस्यानुग्रहस्य यो वादश्च तयोरुभयो र्युष्मान् समार्पयम्।
इफिसियों 5:5 - सत्यवेदः। Sanskrit NT in Devanagari वेश्यागाम्यशौचाचारी देवपूजक इव गण्यो लोभी चैतेषां कोषि ख्रीष्टस्य राज्येऽर्थत ईश्वरस्य राज्ये कमप्यधिकारं न प्राप्स्यतीति युष्माभिः सम्यक् ज्ञायतां। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script ৱেশ্যাগাম্যশৌচাচাৰী দেৱপূজক ইৱ গণ্যো লোভী চৈতেষাং কোষি খ্ৰীষ্টস্য ৰাজ্যেঽৰ্থত ঈশ্ৱৰস্য ৰাজ্যে কমপ্যধিকাৰং ন প্ৰাপ্স্যতীতি যুষ্মাভিঃ সম্যক্ জ্ঞাযতাং| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script ৱেশ্যাগাম্যশৌচাচারী দেৱপূজক ইৱ গণ্যো লোভী চৈতেষাং কোষি খ্রীষ্টস্য রাজ্যেঽর্থত ঈশ্ৱরস্য রাজ্যে কমপ্যধিকারং ন প্রাপ্স্যতীতি যুষ্মাভিঃ সম্যক্ জ্ঞাযতাং| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script ဝေၑျာဂါမျၑော်စာစာရီ ဒေဝပူဇက ဣဝ ဂဏျော လောဘီ စဲတေၐာံ ကောၐိ ခြီၐ္ဋသျ ရာဇျေ'ရ္ထတ ဤၑွရသျ ရာဇျေ ကမပျဓိကာရံ န ပြာပ္သျတီတိ ယုၐ္မာဘိး သမျက် ဇ္ဉာယတာံ၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script વેશ્યાગામ્યશૌચાચારી દેવપૂજક ઇવ ગણ્યો લોભી ચૈતેષાં કોષિ ખ્રીષ્ટસ્ય રાજ્યેઽર્થત ઈશ્વરસ્ય રાજ્યે કમપ્યધિકારં ન પ્રાપ્સ્યતીતિ યુષ્માભિઃ સમ્યક્ જ્ઞાયતાં| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script vezyAgAmyazaucAcArI devapUjaka iva gaNyo lobhI caiteSAM koSi khrISTasya rAjye'rthata Izvarasya rAjye kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jJAyatAM| |
इदानीं हे भ्रातरो युष्माकं निष्ठां जनयितुं पवित्रीकृतलोकानां मध्येऽधिकारञ्च दातुं समर्थो य ईश्वरस्तस्यानुग्रहस्य यो वादश्च तयोरुभयो र्युष्मान् समार्पयम्।
पार्थक्यम् ईर्ष्या वधो मत्तत्वं लम्पटत्वमित्यादीनि स्पष्टत्वेन शारीरिकभावस्य कर्म्माणि सन्ति। पूर्व्वं यद्वत् मया कथितं तद्वत् पुनरपि कथ्यते ये जना एतादृशानि कर्म्माण्याचरन्ति तैरीश्वरस्य राज्येऽधिकारः कदाच न लप्स्यते।
किन्तु वेश्यागमनं सर्व्वविधाशौचक्रिया लोभश्चैतेषाम् उच्चारणमपि युष्माकं मध्ये न भवतु, एतदेव पवित्रलोकानाम् उचितं।
यतः सोऽस्मान् तिमिरस्य कर्त्तृत्वाद् उद्धृत्य स्वकीयस्य प्रियपुत्रस्य राज्ये स्थापितवान्।
अतो वेश्यागमनम् अशुचिक्रिया रागः कुत्सिताभिलाषो देवपूजातुल्यो लोभश्चैतानि र्पािथवपुरुषस्याङ्गानि युष्माभि र्निहन्यन्तां।
यतोऽर्थस्पृहा सर्व्वेषां दुरितानां मूलं भवति तामवलम्ब्य केचिद् विश्वासाद् अभ्रंशन्त नानाक्लेशैश्च स्वान् अविध्यन्।
इहलोके ये धनिनस्ते चित्तसमुन्नतिं चपले धने विश्वासञ्च न कुर्व्वतां किन्तु भोगार्थम् अस्मभ्यं प्रचुरत्वेन सर्व्वदाता
विवाहः सर्व्वेषां समीपे सम्मानितव्यस्तदीयशय्या च शुचिः किन्तु वेश्यागामिनः पारदारिकाश्चेश्वरेण दण्डयिष्यन्ते।
किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।
कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।