इफिसियों 5:16 - सत्यवेदः। Sanskrit NT in Devanagari समयं बहुमूल्यं गणयध्वं यतः काला अभद्राः। अधिकानि संस्करणानिসত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script সমযং বহুমূল্যং গণযধ্ৱং যতঃ কালা অভদ্ৰাঃ| সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script সমযং বহুমূল্যং গণযধ্ৱং যতঃ কালা অভদ্রাঃ| သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script သမယံ ဗဟုမူလျံ ဂဏယဓွံ ယတး ကာလာ အဘဒြား၊ satyavEdaH| Sanskrit Bible (NT) in Cologne Script samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH| સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script સમયં બહુમૂલ્યં ગણયધ્વં યતઃ કાલા અભદ્રાઃ| satyavedaH| Sanskrit Bible (NT) in Harvard-Kyoto Script samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH| |
तदा यीशुरकथायद् युष्माभिः सार्द्धम् अल्पदिनानि ज्योतिरास्ते, यथा युष्मान् अन्धकारो नाच्छादयति तदर्थं यावत्कालं युष्माभिः सार्द्धं ज्योतिस्तिष्ठति तावत्कालं गच्छत; यो जनोऽन्धकारे गच्छति स कुत्र यातीति न जानाति।
प्रत्ययीभवनकालेऽस्माकं परित्राणस्य सामीप्याद् इदानीं तस्य सामीप्यम् अव्यवहितं; अतः समयं विविच्यास्माभिः साम्प्रतम् अवश्यमेव निद्रातो जागर्त्तव्यं।
अस्माकं तातेश्वरेस्येच्छानुसारेण वर्त्तमानात् कुत्सितसंसाराद् अस्मान् निस्तारयितुं यो
अतो यावत् समयस्तिष्ठति तावत् सर्व्वान् प्रति विशेषतो विश्वासवेश्मवासिनः प्रत्यस्माभि र्हिताचारः कर्त्तव्यः।
अतो हेतो र्यूयं यया संकुेले दिनेऽवस्थातुं सर्व्वाणि पराजित्य दृढाः स्थातुञ्च शक्ष्यथ ताम् ईश्वरीयसुसज्जां गृह्लीत।